SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [४], ------------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म प्रत कथाकम्. सूत्रांक ॥ ९८॥ [५१] PS मृणालानि च नलिननालानि यत्र स तथा, कचिदेवं पाठः 'संघनपतपुष्पलासे' संछन्नैः पत्रैः-पभिनीदलैः पुष्पपलाशै- कर्मज्ञातं श्व-कुसुमदलैयः स तथा 'बहुउप्पलकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्सहस्सपचकेसरफुल्लोवइए' बहुभिरुत्प-18 सू.५१ लादिभिः केसरप्रधानः फुलै-जलपुष्परुपचितः-समृद्धो यः स तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि-चन्द्रपोथ्यादीनि पुण्डरीकाणि-सितपमानि शेषाणि लोकरूढ्याऽवसेयानि 'छप्पयपरिभुजमाणकमले अच्छविमलसलिलपत्थपुषणे अच्छं च विमलं च यत्सलिलं-जलं पथ्यं-हितं तेन पूर्णः 'परिहत्यभमंतमच्छकच्छभअणेगसउणगणमिहुणपविचरिए। 'परिहत्थ'त्ति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा, ततः। पदद्वयस्य कर्मधारयः, 'पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' इति प्राग्वत् , 'पावेत्यादि, पापी पापकारितात् चण्डौ क्रोधनखात् रौद्री भीपणाकारतया तत्तद्विवक्षितं वस्तु लन्धुमिच्छत इति तल्लिप्मू साहसिकौ-साहसात् प्रवृत्तौ लोहितौ पाणी-अग्रिमी पादौ ययोस्ती तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनी, आमिष-मांसादिकमर्थयतः-प्रार्थयतो यौ तौ तथा, आमिपाहारौ-मांसादिभोजिनौ आमिषप्रियौ-बल्लभमांसादिको आमिषलोलो-आमिषलम्पटी आमिषं गवेषयमाणो सन्तौ रात्रीरजन्यां विकाले च सन्ध्यायां चरत इत्येवंशीली यौ तौ तथा, दिवा प्रच्छन्नं चापि तिष्ठतः । 'सूरिए'इत्यादि, सूर्ये-भास्करे| 'चिरास्तमिते' अत्यन्तास्त गते 'लुलितायाँ' अतिक्रान्तप्रायायां सन्ध्यायां 'पविरलमाणुस्ससि निसंतपडिनिसंतसिलि९८॥ कोऽर्थः-प्रविरलं किल मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते-अत्यन्तं भ्रमणाद्विरते निशान्तेषु वा-गृहेषु प्रतिनिश्रान्ते-विश्रान्ते निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणंसित्ति सति आवाधा-ईपद्भाधां प्रबाधा-प्रकृष्टां व अनुक्रम [६२] ~206~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy