________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [४], ----------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
-अंगसूत्र- (मूलभवृत्ति
चिता वत्ति:
मन
प्रत सूत्रांक [५१]
।
दीप
यति, जहा से कुम्मए अगुत्तिदिए, तते ण ते पावसियालगा जेणेव से दोगए कुम्मए तेणेव उवागच्छति २तं कुम्मगं सघतो समंता उघतेति जाव दंतेहिं अक्खुडेति जाव करेत्तए, तते णं ते पावसियालगा दोचंपि तचंपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आवाहं वा विवाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निविना समाणा जामेव दिसि पाउन्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं २ गी नेणेति २ दिसावलोयं करेइ २जमगसमगं चत्तारिवि पादे नीणेति २ताए उकिटाए कुम्मगईए वीइवयमाणे २ जेणेव मयंगतीरहहे तेणेव उवागच्छइ २ मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धि अभिसमन्नागए यावि होत्था, एवामेव समणाउसो! जो अम्हं समणो वा२पंच से इंदियाति गुत्ताति भवंति जाव जहा उसे कुम्मए गुतिदिए । एवं खलु जंबू! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पण्णत्तेत्ति बेमि ॥ (सूत्र ५१) चउत्थं नायऽज्झयणं समत्तं ॥४॥ 'जई'त्यादि, सुगम सर्व, नवरं 'मयंगतीरद्दहे'त्ति मृतगङ्गातीरहदा मृतगङ्गा यत्र देशे मङ्गाजलं ध्यूढमासीदिति, 'आनुपूर्येण' परिपाट्या सुष्टु जाता वप्राः-तटा यत्र स तथा गम्भीरं-अगाधं शीतलं जलं यत्र स तथा ततः पदद्वयस्य कर्मधारयः, कचिदिदमधिकं दृश्यते 'अच्छविमलसलिलपलिच्छन्ने' प्रतीतं नवरं भृतखात्प्रतिच्छन्न:-आच्छादितः कचित्तु 'संछन्नेत्यादि-16 सूचनादिदं दृश्यं 'संछन्नपउमपत्तभिसमुणाले' संछनानि-आच्छादितानि पझैः पौत्र-पभिनीदलैः विशानि-पमिनीमूलानि
अनुक्रम
[६२]
seel
थि
~205