________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा",
श्रुतस्कन्धः [१] ----------------- अध्ययनं [४], ----------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
M
ज्ञाताधर्मकथानम्.
कूर्मज्ञातं
प्रत
॥९७॥
समन्ता उच्चतंति परियति आसारैति संसारेति चालेंति घटेति फंदेति खोभेति नहेहिं आलुपंत्ति दंतेहि
आलपति वताह य अक्खोडेंति नो चेव णं संचाएंति तेसि कुम्मगाणं सरीरस्स आवाहं वा पवाहं वा वाबाहं वा उप्पाएत्तए छविच्छेयं वा करेत्तए, तते णं ते पावसियालया एए कुम्मए दोचंपि तचंपि सघतो समंता उच्चतंति जाव नो चेवणं संचाएन्ति करेत्तए, ताहे संता तंता परितंता निविना समाणा सणियं २ पचोसति एगंतमवकमंति निचला निष्फंदा तसिणीया संचिटुंति, तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति, तते णं ते पावसियाला तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पासंति २ ताए उक्किटाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छति २ तस्सणं कुम्मगस्स तं पायं नहिं आलुंपति दंतेहिं अक्खोडेंति ततो पच्छा मंसं च सोणियं च आहारेंति २ तं कुम्मगं सबतो समंता उच्चति जाव नो चेवणं संचाइन्ति करेत्तए ताहे दोघंपि अवकमंति एवं चत्तारिवि पाया जाव सणिर्घ २ गीवं जीणेति, तते णं ते पावसियालगा तेणं कुम्मएणं गीवं णीणियं पासंति २ सिग्घं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति २तं कुम्मगं जीवियाओ ववरोति २ मंसंच सोणियं च आहारेंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ आयरियउबज्झायाणं अंतिए पचतिए समाणे पंच(से) इंदिया अगुत्ता भवंति से णं इह भवे चेव बहणं समणाणं ४ हीलणिज्जे परलोगेऽविय णं आगच्छति बढणं दंडणाणं जाव अणुपरि
अनुक्रम
[६२]
॥९७॥
~204