________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [४], ----------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५१]
Reseछन्ड
णं बदणं मच्छाण य कच्छभाण य गाहाण य मगराण य मुंसुमाराण य सइयाण य साहस्सियाण य सयसाहस्सियाण य जूहाई निन्भयाई निरुधिग्गाई सुहंसुहेणं अभिरममाणगाति २ चिहरंति, तस्स णं मयंगतीरद्दहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था वन्नओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसपिया आमिसलोला आमिसं गवेसमाणा रतिं वियालचारिणो दिया पच्छन्नं चावि चिट्ठति. तते णं ताओ मयंगतीरहहातो अन्नया कदाई सूरियसि चिरत्यमियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंतपडिणिसंतंसि समाणंसि दुबे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति, तस्सव मपंगतीरदहस्स परिपेरंतर्ण सवतो समंता परिघोलेमाणा २ वित्तिं कप्पमाणा विहरति. तयणंतरं च णं ते पावसियालगा आहारस्थी जाब आहारं गवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंति २त्ता जेणेव मयंगतीरे दहे तेणेव उवागच्छति तस्सव मयंगतीरद्दहस्स परिपेरतेणं परिघोलेमाणा २ वितिं कप्पेमाणा विहरंति, तते णं ते पावसियाला ते कुम्मए पासंति २ जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति २ भीता तत्था तसिया उबिग्गा संजातभया हत्थे य पादे य गीवाए य सरहिं २ काएहि साहरंति २ निचला निष्फंदा तुसिणीया संचिट्ठति, तते णं ते पावसियालया जेणेव ते कुम्मगा तेणेव उवागच्छति २ ते कुम्मगा सबतो
दीप
अनुक्रम
[६२]
टलटलट
wirelesaram.org
ल
~203