________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४७-५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम्ब !!९६॥
कूर्मज्ञात सू.५१
प्रत सूत्रांक [४७-५०]
seseserse
सइ सुटु जे न बुझिज्जा । सबन्नुमयमवितहं तहावि इइ चिंतए महमं ॥ ४ ॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्प- रा । जियरागदोसमोहा य णबहावाइणो तेण ॥ ५॥" [जिनवरभाषितेषु भावेषु भावसत्येषु भावतो मतिमान् । न कुर्याद संदेहं संदेहोऽनर्थहेतुरिति ॥१॥ निस्संदेहत्वं पुनर्गुणहेतुर्यचतस्तक कार्य अत्र द्वौ श्रेष्ठिसुतौ अण्डकग्राहिणाबुदाहरणं ॥२॥ कचित् मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । नेयगहनत्वेन ज्ञानावरणोदयेन च ॥३॥ हेतूदाहरणासंभवे च सति सुष्टु यन्न बुध्येत । सर्वत्रमतमवितथं तथापि इति चिन्तयेत् मतिमान् ॥ ४॥ अनुपकृतपरानुग्रहपरायणा यद् जिना जगत्प्र|पराः । जितरागद्वेषमोहाच नान्यथावादिनस्तेन ॥ ५॥ तृतीयमध्ययनं विवरणतः समाप्त ।।
29300अथ कूर्माभिधानं चतुर्थमध्ययनं विवियते, अस्य चाय पूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने प्रवचनार्थेषु शकिताशकितयोः प्राणिनोर्दोषगुणावुक्ताविह तु पश्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयते इत्येवंसम्बन्धस्यास्पेदमुपक्षेपादिसूत्र
जति णं भंते ! समणेणं भगवया महावीरेणं नायाणं तबस्स नायज्झयणस्स अपमढे पन्नत्ते चउत्थस्स णं णायाण के अट्टे पन्नते, एवं खलु जंबू तेणं कालेणं २ वाणरसी नाम नयरी होत्था वन्नओ, तीसेणं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरबहे नाम दहे होत्था, अणुपुषसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संयन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्ससहसपत्तकेसरपुष्फोवचिए पासादीए ४, तत्थ
दीप अनुक्रम [५८-६१]
a
IGH९६॥
esesesese
rauasaram.org
अत्र अध्ययन-३ परिसमाप्तम् अथ अध्ययनं-४ "कूर्म:" आरभ्यते
~202