________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४७-५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४७-५०]
दीप अनुक्रम [५८-६१]
यति स्थानान्तरनयनेन स्पन्दयति-किंचिचलनेन घट्टयति-हस्तस्पर्शनेन क्षोभयति-ईषभूमिमुत्कीर्य तत्प्रवेशनेन 'कपणमIS लंसि'चि स्वकीयकर्णसमीपे धृत्वा 'टिहियावेति' शब्दायमानं करोति 'पोचर्ड'ति असार, हीलनीयो गुरुकुलायुदहनतः निन्द-18
नीयः कुत्सनीयो-मनसा खिंसनीयो-जनमध्ये गर्हणीयः-समक्षमेव च परिभवनीयोऽनभ्युत्थानादिमिः, मयूरपोषका ये मयरान पुष्णन्ति । 'नटुल्लगं'ति नाटयं 'विनाये'त्यादौ 'विनायपरिणयमेत्ते जोवणगमणुपत्ते लक्खणवंजणगुणोववेए' इत्येवं । दृश्य, मानेन-विष्कम्भतः उन्मानेन-बाहल्यतः प्रमाणेन च-आयामतः परिपूर्णी पक्षौ 'पेहुणकलाविति मयूराङ्गकलापश्च यस्य स तथा, विचित्राणि पिच्छानि शतसंख्याच चन्द्रका यस्य स तथा, वाचनान्तरे विचित्रा:-पिच्छेष्ववसक्ताः संबद्धाचन्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रकः नीलकण्ठको नर्तनशीलकः चप्पुटिका-प्रतीता केकायितं-मयूराणां शब्दः एकस्या चापुटिकायां कृतार्या सत्यां 'गंगोलाभंगसिरोहरि ति लाङ्गुलाभगवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा--ग्रीवा यस्स 81 स तथा, स्वेदापनो-जातवेदः श्वेतापानी वा सितनेत्रान्तः अवतारिती-शरीरात्पृथकृती प्रकीर्णी-विकीर्णपिच्छौ पक्षौ। यस्य स तथा, ततः पदयस्य कर्मधारयः, उत्क्षिप्तः-ऊकृतश्चन्द्रकादिक:-चन्द्रकप्रभृतिकमयूराङ्गकविशेषोपेतचन्द्र के रचि-11 तैर्वा कलापा-शिखण्डो येन स तथा, केकायितशतं-शब्दविशेषशतं 'पणिएहि'ति पणितैः-व्यवहारोंदादिभिरित्यर्थः 'एवमेवेत्यादि उपनयवचनमिति, भवन्ति चात्र गाथा:-'जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुञा संदेहं संदेहोणत्थहेउत्ति ॥१॥ निस्संदेहत्तं पुण गुणहेउं तो तयं कर्ज । एत्थं दो सिद्विसुया अंडयगाही उदाहरणं ॥२॥ तथा 'कत्थई मइदुबल्लेण तबिहायरियविरहओ वा वि । नेयमहणतणेणं नाणावरणोदएणं च ॥३॥ हेऊदाहरणासंभवे य
Melinaulu
~ 2014