________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४७-५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञासाधर्म
कथाझम.
प्रत सूत्रांक [४७-५०]
॥९५॥
सू. ५०
दीप अनुक्रम [५८-६१]
तेणं मउरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि
३अण्डकय पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंधी वा पछ
ज्ञाते जितिए समाणे पंचसु महबएसु छसु जीवनिकाएसु निग्गंथे पावयणे निस्संकिते निकखिए निवितिगिच्छे शनदचस्या
। से णं इह भवे चेव बहूर्ण समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं णायाणं शापूर्तिः तबस्स अज्झयणस्स अयमढे पन्नत्तेत्ति बेमि (सूत्रं ५.)तचं नायज्झयणं समत्तं ॥३॥
'हत्थसंगेल्लीए'त्ति अन्योऽन्य हस्तावलम्बनेन, आलिघरसु य कयलिघरएसुय' आलीकदल्यौ वनस्पतिविशेषौ, लताघरला ऐसय लता:-अशोकादिलता 'अच्छणधरएस य' अच्छणति-आसनं, पेच्छणधरएम य' प्रेक्षणं-प्रेक्षणक, पसाहणघरएसु॥
'प्रसाधनं-मण्डनं, मोहणघरएसु यमोहनं-निधुवनं, सालघरएसुय'साला:-शाखाः अथवा शाला-पृक्षविशेषाः, जालघ|रएसुय' जालगृह-जालकान्वितं, 'कुसुमघरएसु य' कुसुमप्रायवनस्पतिगृहेष्वित्यथैः, कचित्कदलीगृहादिपदानि यावच्छब्देन मुच्यन्त इति, शङ्कितः-किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् कासिता-तत्फलाकाडावान् का निष्पत्स्यते इतो विवक्षि-18 |तं फलमियोत्सुक्यवानित्यर्थः विचिकित्सितः-जातेऽपीतो मयूरपोतेऽतः किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं || प्रति शङ्कावान् , किमुक्तं भवति !-भेदसमापन्नो मतेढेधाभाव प्राप्तः सद्भावासद्भावविषयविकल्पव्याकूलित इति भावः, कलु- ९५ ॥ |पसमापनो-मतिमालिन्यमुपगतः, एतदेव लेशत आह-'किन्न'मित्यादि, उद्वर्तयति-अधोदेशस्योपरिकरणेन परिवर्तयतितथैव पुनः स्थापनेन 'आसारयति' ईपत्स्वस्थानत्याजनेन 'संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चाल-1
edeoChore
~200