________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४७-५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४७-५०
दीप
कीलावणए मऊरीपोयए भविस्सतीतिकटु तं मरीअंडयं अभिक्खणं २ नो उत्तेत्ति जाव नोटिहियावेति, तते णं से मउरीअंडए अणुबत्तिजमाणे जाव अटिहियाविजमाणे तेणं कालेणं रोणं समएणं उन्भिन्ने मऊरिपोयए एस्थ जाते, तते णं से जिणदत्तपुत्ते तं मऊरपोययं पासति २ हह तुढे मऊरपोसए सहावेति २ एवं वदासी-तुम्भे गं देवाणुप्पिया! इमं मऊरपोययं बरहिं मऊरपोसणपाउग्गेहि दवेहि अणुपुवेणं सारक्खमाणा संगोवेमाणा संवह नदुल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिणदत्तस्स पुत्तस्स एतमढे पडिमुणेति २तं मउरपोययं गेण्हति जेणेव सए गिहे तेणेव उवागच्छंति २तं मयूरपोयगं जाव नठुल्लगं सिक्खावेति । तते णं से मऊरपोयए उम्मुक्कपालभावे विनाय० जोबणग० लक्खणर्वजण माणुम्माणप्पमाणपडिपुत्र पक्खपेहुणकलावे विचित्तपिच्छे सतचंदए नीलकंठए नचणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगाति नडल्लगसयाति केकारवसयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयग उम्मुक्कजाच करेमाणं पासित्ता २तं मऊरपोयगं गेहंति २ जिणदत्तस्स पुत्तस्स उवणेति, तते णं से जिणदत्तपुत्ते सत्यवाहदारए मउरपोयगं उम्मुक जाव करेमाणं पासित्ता हडतुडे तेसिं विपुलं जीवियारिहं पीतिदाणं जाव पडिविसज्जेह, तए णं से मऊरपोतए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए गंगोलाभंगसिरोधरे सेयावंगे गिण्हइ अवयारियपदन्नपक्खे उक्खित्तचंदकातियकलावे केक्काइयसयाणि विमुच्चमाणे णञ्चइ, तते णं से जिणदत्तपुत्ते
अनुक्रम [५८-६१]
REnaminhiunnatana
~199~