SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४७-५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म कथाङ्गम्. |३अण्डकज्ञाते सागरदत्तनिराशा सू.४९ प्रत सूत्रांक [४७-५०] ॥१४॥ दीप अनुक्रम [५८-६१] यंति २ सकारेंति २ सम्माणति २ देवदत्ताए गिहातो पडिनिक्खिमंति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति सकम्मसंपउत्ता जाया यावि होत्था (सूत्रं ४८) तते णं जे से सागरदत्तपुत्से सत्यवाहदारए से णं कलं जाव जलते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीइयंसि संकिते कंखिते वितिगिच्छासमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एस्थ किलावणमऊरीपोयए भविस्सति उदाहु णो भविस्सइत्तिकट्ठ तं मउरीअंडयं अभिक्खणं २ उच्चत्तेति परियत्तेत्ति आसारेति संसारेति चालेति फंदेह घहेति खोभेति अभिक्खणं २ कन्नमूलसि टिहियावेति, तते णं से मऊरीअंडए अभिक्खणं २ उपत्तिजमाणे जाव टिहियावेजमाणे पोचडे जाते यावि होत्या, तते णं से सागरदत्तपुत्ते सत्यवाहदारए अन्नया कयाई जेणेव से मकर अंडए तेणेव उवागच्छति २ते मऊरीअंडयं पोचडमेव पासति २ अहोणं मम एस कीलावणए मऊरीपोयए ण जाएत्तिकटु ओहतमण जाव झियायति। एवामेव समणाउसो! जो अम्हं निग्गंधो वा निग्गंधी वा आयरियउवझयाणं अंतिए पबतिए समाणे पंचमहत्वएसु जाव छज्जीवनिकाएसु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने से णं इह भवे चेव बहूणं समणाणं बहणं समणीणं सावगाणं साविगाणं हीलणिज्जे निंदणिज्जे खिसणिजे गरहणिजे परिभवणिज्जे परलोएविय णं आगच्छति बहणि दंडणाणि य जाव अणुपरियहए (सूत्र ४९) तते णं से जिणदसपुते जेणेव से मऊरीअंडए तेणेच उवागच्छति २तंसि मउरीअंडयंसि निस्संकिते,सुबत्तए णं मम एत्थ ॥१४॥ ~198~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy