________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं -], ----------------- मूलं [२,३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२,३]
दीप अनुक्रम २,३]
ज्ञाताधर्म- जीवंजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसहुण्णइयमहर-18|१ उत्क्षिकथाङम. सरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनविरचितं शब्दोन्नतिक च-उन्नतशब्दकं मधुरखरं साध्य
नादित-लपितं यसिन् स तथा, वनखण्ड इति प्रकृतं 'सुरम्मे संपिडियदरियभमरमहकरिपहकरपरिलिंतमत्तर- पूर्णभद्रवप्पयकुसुमासबलोलमहुरगुमगुर्मितगुंजंतदेसभागे' संपिण्डिता दृप्तभ्रमरमधुकरीणां वनसत्कानामेव 'पहकर'त्ति निकराशन सू.२
यत्र स तथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मचषट्पदाः कुसुमासवलोला:-किञ्जल्कलम्पटाः मधुरं गुमगु- कोणिकवIR मायमानाः गुञ्जन्तश्च-शब्दविशेष विदधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः, 'अम्भितरपुप्फफला बाहिर-
1णेनं सु.३ पत्तुच्छन्ना पत्तेहि य पुप्फेहि य उच्छन्न पलिच्छन्ना' अत्यंतमाच्छादिता इत्यर्थः, एतानि पुनर्वृक्षाणां विशेषणानि 'साउ-18 | फले मिट्टफले' इत्यतो वनषण्डस्य भूयो विशेषणानि 'निरोयए' रोगवर्जितः, 'नाणाविहगुच्छगुम्ममंडवगसोहिए विचि-I
त्तमुहकेउभूए' विचित्रान्-शुभान केतून-ध्वजान् भूतः-प्राप्तः, 'वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालहरए TRI वापीपु-चतुरखासु पुष्करिणीपु-वृत्तासु पुष्करवतीषु वा दीपिकासु-ऋजुसारणीषु सष्ठ निवेशितानि रम्याणि जालगृहकाणि | यत्र स तथा 'पिडिमनीहारिमसुगंधिसुहसुरभिमणहरं महया गंधद्धार्ण' भयंता पिंडिमनिहोरिमा पुद्गलसमूहरूपां। दूरदेशगामिनी च सद्गन्धि-सुगन्धिका शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचन-8॥५॥
प्रकारेण विभक्तिव्यत्ययात् महतीं वा गन्ध एव प्राणहेतुखाद-वृप्तिकारिखाद्गन्धध्राणिस्तां मुश्चन्त इति वृक्षविशेषणमेवमितो-IN Isन्यान्यपि 'नाणाविहगुफछगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च
रिटseseeeeseces
Saintainta
mana
पूर्णभद्र-चैत्यस्य वर्णनं
-~-20~