________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं - ----------------- मूलं [२,३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२,३]
नो-निविडो विपुलो-विस्तीर्णो वृत्तश्च स्कन्धो येषां ते तथा 'अच्छि द्दपत्ता' नीरन्ध्रपर्णा 'अविरलपत्ता' निरन्तरदलाः 'अवा-18 ईणपत्ता' अवाचीनपत्रा:-अधोमुखपलाशाः अवातीनपत्रा वा-बातोपहतबहः 'अणईइपत्ता' ईतिविरहितच्छदाः, 'निद्धयजरठपंडुरयपत्ता' अपगतपुराणपाण्डरपत्राः, 'नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा' नवेन हरितेन 'भिसन्त'त्ति दीप्यमानेन पत्रमारेण-दलसंचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराव दृश्यन्ते ये ते तथा 'उवनिग्ग
यनवतरुणपत्तपल्लवकोमलउजलचलंत किसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा उपनिर्गतैनवतरुणपत्रपल्लचसारिति-अभिनवपत्रगुच्छै तथा कोमलोज्ज्वलैबलदिः किशलय:-पत्रविशेषस्तथा मुकुमालप्रवालैः शोभितानि वरागुराण्यग्र-18
शिखराणि येषां ते तथा, इह चाकुरप्रवालकिशलयपत्राणां अल्पवहुबहुतरादिकाल कृतावस्थाविशेषाद् विशेषः संभाव्यत इति, |'निच्चं कुसुमिया निचं माइया' मयूरिताः 'निचं लवडया' पल्लविताः 'निचं थवइया' स्तबकवन्त: 'निचं गुल्लइया' गुल्मवन्तः, 'निचं गोच्छिया' जातगुच्छाः, यद्यपि स्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह विशेषो भावनीयः,
निचं जमलिया' यमलतया समश्रेणितया व्यवस्थिताः, 'निचं जुयलिया' युगलतया स्थिताः 'निचं विणमिया' विशेषेण IS फलपुष्पभारेण नताः, 'निचं पणमिया' तथैव नन्तुमारब्धाः, 'निच्छ कुसुमियमाझ्यलवइयथवइयगुलइयगोच्छियज
मलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगधरा' केचित् कुसुमिताये कैकगुणयुक्ताः अपरे तु समस्तISI गुणयुक्तास्ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ता-विविक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्ब्यः मञ्जयश्च प्रती-|
तास्ता एवावतंसकाः-शेखरकारखान् धारयन्ति ये ते तथा, 'मुपवरहिणमयणसालकोइलकोभंडकभिंगारककोमलक-18
sesesecesesect eroenesese
दीप अनुक्रम २,३]
पूर्णभद्र-चैत्यस्य वर्णनं
~19