________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं -1, ----------------- मूलं [२,३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
-
[२३] दीप अनुक्रम २,३]
का येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवश्व-ध्वजा-बहुला-बहवो येषां ते तथा, ततः कर्म
धारयः, 'अणेगरहजाणजोग्गसिबियपविमोयणा' अनेकेषां रथादीनामघोऽतिविस्तीर्णखात् प्रविमोचनं येषु ते तथा 'सुरम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा । तस्स णं वणसंडस्स बहुमज्झदेसभागे एत्थ णं महं एके असोगवरपायये पण्णत्ते, कुसविकुसविसुद्धरुक्खमूले' कुशा-दर्भा विकुशा-वल्वजादयस्तैर्विशुद्ध-विरहितं वृक्षा-18| नुरूपं मूलं-समीपं यस्य स तथा, 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् 'पडिरूचे, सेणं असोगवरपायवे अन्नेहिं बहहिं तिलएहिं लउएहिं छत्तोएहि सिरिसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं धबेहिं चंदणेहिं अज्जुणेहिं निहिं कुडएहिं कलंबेहिं सत्वेहि फणसेहिं दाडिमेहिं सालहिं तालेहिं तमालेहिं पिएहिं पियंगूहिं पुरोवएहिं रायरुक्खेहिं नंदिरुक्खेहि सबओ समंता संपरिक्वित्ते, ते णं तिलया लउया जाव नंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो' इत्यादि पूर्ववत् , यावत्, 'पडिरूवा, ते णं तिलया जाव नंदिरुक्खा अन्नाहिं बहहिं पउमलयाहिं नागलयाहि असोगलयाहिं चंपयलयाहिं चूयलयाहिं वणलयाहि वासंतियलयाहिं कुंदलयाहिं सामलयाहिं सवओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायचस्स हेढा ईसिखंधंसमल्लीणे' स्कन्धासन्नमित्यर्थः, 'एत्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते' 'एत्थ णं'तिशब्दोऽशोकवरपादपस्य यदधोत्रेत्येवं संबन्धनीयः, 'विक्खंभायाममुप्पमाणे किण्हे अंजणकवाणकुवलयहलहरकोसेज आगासकेसकज्जलंगीखंजणसिंगभेयरिद्वयजंबूफलअसणकसणबंधणनीलुप्पलपत्तनिकर
REaurandaland
पूर्णभद्र-चैत्यस्य आदि-वर्णनं
~21