________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४५,४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४५,४६]
दीप अनुक्रम [५६,५७]
फगंधवत्थं आसाएमाणा बीसाएमाणा परिभंजमाणा एवं च णं विहरंति, जिमिपभुत्तुत्तरागयाविय समाणा देवदत्ताए सद्धिं विपुलाति माणुस्सगाई कामभोगाई भुंजमाणा विहरति । (सूत्रं ४६)
'एगउ'त्ति कचिदेकस्मिन् देशे सहितयोः-मिलितयोः समुपागतयोरेकतरस गृहे सनिषण्णयोः-उपविष्टयोः संनिविष्टयोः-11 सिंहततया स्थिरसुखासनतया च व्यवस्थितयोमिधःकथा-परस्परकथा तस्यां समुल्लापो-जल्यो यः स तथा समुदपद्यत, "समे-11
चति समेत्य पाठान्तरे 'संहिचति संहत्य सह संभूय 'संगारंति सङ्केतं 'पडिसुणेति'त्ति अभ्युपगच्छतः । 'चउसट्ठीत्यादि, चतुःषष्टिकलाः गीतनृत्यादिकाः खीजनोचिता वात्स्यायनप्रसिद्धाः चतुःषष्टिगणिकागुणाः आलिङ्गनादिकानामटानां क्रियाविशेषाणां प्रत्येकमष्टभेदखात्, एतेऽपि वात्स्यायनप्रसिद्धाः, एवं विशेषादयोऽपि, 'नवंगसुसपडियोहियोति प्राग्वत् नवयौवनेति भावः 'संगयगयहसिय'इत्येनेनेदं मूचितं 'संगयगयहसियभणियविहिय विलाससललियसलावनिउणजुत्तोवयारकुसला' व्याख्या खस्स पूर्ववत्, वाचनान्तरे विदमधिकं सुंदरचणजघणवयणचरणनयणलावष्णरूवजोबणविलास-1 कलिया' उच्छ्रितध्वजा सहाव्या लाभो यस्याः सा तथा, वितीर्णानि राजा छत्रचामराणि वालवीजनिका च-चामरविशेषो यस्याः सा तथा, कीरथा-प्रवहणविशेषस्तेन प्रयातं-गमनं यस्याः सा तथा, कीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोपि तस्सा अस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्द इति, स्घृणाप्रधानो वस्त्राच्छादितो मण्डपः स्घृणामण्डपः 'आहणहति निवेशयतेति भावः, 'लघुकरणे त्यादि, लघुकरणं गमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैोजितं-पत्र-18 यूपादिभिः सम्बन्धितं यत्तत्तथा प्रवहणमिति सम्बन्धः, पाठान्तरेण 'लहुकरणसिपहिति तत्र लघुकरणेन-दक्षत्वेन युक्ती
~195