________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४५,४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शाताधर्मकथाङ्गम.
प्रत सूत्रांक [४५,४६]
अण्डकज्ञाते देवदत्तासंगमः सू.४६
॥ ९२॥
दीप अनुक्रम [५६,५७]
तियं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटमुत्तरज्जुपवरकंचणखचियणस्थपग्गहोवग्गहितेहिं नीलुप्पलकयामेलएहिं पवरगोणबाणएहिं नाणामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तमेव पवहर्ण उवणेह, तेऽवि तहेव उवणेति, तते णं से सत्यवाहदारगा पहाया.जाव सरीरा पवहणं दुरूहंतिरजेणेवदेवदत्ताए गणियाए गिहं तेणेव उवागच्छति २त्ता पवहणातो पचोरुहति२ देवदत्ताए गणियाए गिहं अणुपविसेंति, तते णं सा देवदत्ता गणिया सत्यवाहदारए एजमाणे पासति २ हह २ आसणाओ अन्भुतुति २ सत्तट्ट पदाति अणुगच्छति २ते सत्यवाहदारए एवं वदासी-संदिसंतुणं देवाणुप्पिया! किमिहागमणप्पतोयणं, तते णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वदासी-छामो णं देवाणुप्पिए! तुम्हेहिं सद्धिं सुभूमिभागस्स उजाणस्स उज्वाणसिरिं पञ्चणुन्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेर्सि सत्यवाहदारगाणं एतमट्ठ पडिसुणेति २ण्हाया कयकिचा किं ते पवर जाव सिरिसमाणवेसा जेणेव सत्यवाहदारगा तेणेव समागया, तते गं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २चपाए नयरीए मझमजोणं जेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पचोकहति २नंदापोक्खरिणी ओगाहिंति २ जलमजणं करेंति जलकीडं करेति हाया देवदत्ताए सद्धिं पचुत्तरंति जेणेव धूणामंडवे तेणेव उवागमति २थूणामंडवं अणुपविसंति २ सवालंकारविभूसिया आसस्था वीसस्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ धूबपु
॥२२॥
~194