________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४५,४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४५,४६]
दीप अनुक्रम [५६,५७]
ज्ञाताधर्म-18योजिती यौ तौ तथा ताभ्यां, ककार इह स्वार्थिकः, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्धः, समखुरवालधानौ-समानशफ-18
अण्डककथाङ्गम् पुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतवाह्यत्वके तीक्ष्णे शृङ्गे ययोस्तौ तथा, ततः कर्मधारयः, ताभ्यां, वाचनान्तरे 'जंबूण-ज्ञाते उद्यायमयकलावजुत्तपइपिसिट्ठएहि जम्बूनदमयौ-सुवर्णमयौ कलापो-कण्ठाभरणविशेषौ योके च-यूपेन सह कण्ठसंयमनरज्जू 8
नश्रीअनुप्रतिविशिष्टे ययोस्तौ च तथा ताभ्यां, रजतमयौ-रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके कार्यासिकसूत्रदवरकमय्यौ बरक
भवः सू. नकखचिते ये नस्ते-नासिकान्यस्तरज्जुके तयोः प्रग्रहण-रश्मिना अवगृहीतको-बद्धौ यो तथा ततः कर्मधारयोऽतः ताभ्या, [७ अण्डनीलोत्पलकृतापीडाभ्यां आपीड:-शेखरः, प्रवरगोयुवभ्यां, नानामणिरत्नकाशनघण्टिकाजालेन परिक्षिप्तं प्रवरलक्षणोपेतं, वाचना-18 कगुहः सू. न्तरेऽधिकमिदं 'सुजातजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मिय'ति तत्र सुजातं-सुजातदारुमयं युग-यूपः युक्तं-संगतं अजुक-सरल ||
४८ प्रशस्त-शुभं सुविरचितं-सुघटितं निम्मित-निवेशितं यत्र तत्तथा, युक्तमेव-सम्बद्धमेव प्रवहणं-यानं परिदक्षगत्रीत्यर्थः 'किन्ते | जाब सिरी'त्यादि व्याख्यातं धारिणीवर्णके ।
तते णं ते सत्थवाहदारगा पुवावरण्हकालसमयंसि देवदत्ताए गणियाए सर्द्धि घृणामंडवाओ पहिनिक्खमंति २हत्यसंगेल्लीए सुभूमिभागे बहसु आलिघरएमु य कयलीघरेसु प लयाघरएसु य अच्छणघरएसु य पेच्छणघरएसु य पसाहणधरएसु य मोहणघरएसु य सालघरएमु य जालघरएमु य कुसुम- 8 ॥१३॥ घरएसु य उजाणसिरि पचणुभवमाणा विहरंति (सूत्रं ४७) तते गं ते सत्यवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेथ गमणाए, तते णं सावणमऊरी ते सत्यवाहदारए एजमाणे पासति २ भीया
~196~