________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [३], ----------------- मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[४४]
Her 1 अथ तृतीयमण्डकाख्यमध्ययन, तख च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने सामिष्यङ्गस्य निरभिष्वङ्गस्य च दोषगुणा
नभिदधता चारित्रशुद्धिविधेयतयोपदिष्टा, इह तु शहितस्य निशकस्य च तानभिदधता संयमशुद्धेरेव हेतुभूता सम्यक्त्वशुद्धि विधेयतयोपदिश्यते इत्येवंसंबन्धस्यास्पेदमुपक्षेपसूत्र
जतिणं भंते! समणेणं भगवया महावीरेणं दोचस्स अज्झयणस्स णायाधम्मकहाणं अयमढे पन्नत्ते तइअस्स अजायणस्स केअढे पण्णसे?, एवं खलु जंबतेणं कालेणं २ चंपा नाम नयरी होत्था बन्नओ, तीसे गं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए समिभाए नाम उजाणे होत्था सबोउय सुरम्मे नंदणवणे इव सुहसुरभिसीपलच्छायाए समणुबद्धे, तस्स णं सुभूमिभागस्स उजाणस्स उत्तरओ एगदेसंमि मालुयाककछए धन्नओ, तत्व णं एगा वरमऊरी दो पुढे परियागते पिट्डीपंडुरे निवणे निरुवहए भिन्नमुट्ठिप्पमाणे मऊरी अंडए पसबति २ सतेणं पक्खवाएणं सारक्खमाणी संगोवमाणी संविट्ठमाणी विहरति, तत्थ णं चंपाए नयरीए दुवे सत्यवाहदारगा परिवसंति तं०-जिणदत्तपुते य सागरदत्तपुत्ते य, सहजायया सहवडियया सहपंसुकीलियया सहदारदरिसी अन्नमनमणुरत्तया अन्नमनमणुवयया अन्नमनच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किच्चाई करणिज्जाई पच्चणुभवमाणा विहरन्ति (सूत्रं ४४)
"जह ण'मित्यादि 'एवं खल्वि'त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठ्यं नवरं 'सबोउए'ति सर्वे ऋतवो-वसन्तादयः | तत्संपाद्यकुसुमादिभावानां वनस्पतीनां समुद्भवात् यत्र तचथा, कचित् 'सबोउयति दृश्यते, तेन च 'सबोउयपुष्फफलसमिद्धे
अनुक्रम
(५५)
उलट
अथ अध्ययन-३"अण्ड:" आरभ्यते
~191~