________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [४२,४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
प्रत सूत्रांक [४२,४३]
तदर्थमेवेत्यर्थः 'जहा व से धपणे ति दृष्टान्तनिगमनं । इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुताः-इह राजगृहनगरखा-1||२ संघाटकथानम्. शनीयं मनुष्यक्षेत्रं धन्यसार्थवाहस्थानीयः साधुजीवः विजयचौरस्थानीयं शरीरं पुत्रस्थानीयो निरुपमनिरन्तरानन्दनिबन्धनलेनाज्ञात विशे
संयमो, भवति यसत्प्रवृत्तिकशरीरात्संयमविघातः, आभरणस्थानीयाः शब्दादिविषयाः, तदर्थप्रवृत्रं हि शरीरं संयमविघाते | पोपनयः प्रवर्तते, हडिबन्धस्थानीय जीवशरीरयोरविभागेनावस्थानं राजस्थानीयः कर्मपरिणामः राजपुरुषस्थानीयाः कर्मभेदाः लघुखकापराधस्थानीया मनुष्यायुष्कबन्धहेतवः, मूत्रादिमलपरिस्थानीयाः प्रत्युपेक्षणादयो ग्यापाराः, यतो भक्तादिदानाभावे यथासौ विजयः प्रश्रवणादिव्युत्सर्जनाय न प्रवर्तितवान् एवं शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तने, पान्धकस्थानीयो मुग्धसाधुः, सार्थवाहीस्थानीया आचार्याः, ते हि विवक्षितसाधुं भक्तादिभिः शरीरमुपष्टम्भयन्तं साध्वन्तरादुपश्रुत्योपालम्भयन्ति |8| विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च "सिवसाहणेसु आहारविरहिओ जन बट्टए देहो । तम्हा धण्णोद विजय साहू तं तेण पोसेजा।।" [शिवसाधनेषु आहारविरहितो यन्त्र प्रवर्तते देहः । तसात धन्य इव विजयं साधुस्तत् तेन पोषयेत् ॥१॥] 'एवं खल्वि'त्यादि निगमनं इतिशब्दः समाप्ती ब्रवीमीति पूर्ववदेवेति ॥ ज्ञाताधर्मकथायां विवरणतो द्वितीयमध्ययनं समाप्तमिति
दीप
अनुक्रम [५३,५४]
॥९
॥
SINEKHA
अत्र अध्ययन-२ परिसमाप्तम
~190