SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सू.४४ २१॥ सूत्राक [४४] ज्ञाताधर्मइत्येतत्सूचितं, अत एव सुरम्यं नन्दनवनं-मेरोद्वितीयवनं तद्वत् शुभा सुखा वा सुरभिः शीतला च या छाया तया समनुबद्धं ३ अण्डककथाङ्गम्. व्याप्तं 'दो पुढे इत्यादि, द्वे-द्विसंख्ये पुष्टे-उपचिते पर्यायेण-प्रसवकालक्रमेणागते पर्यायागते प्राकृतखेन यकारलोपात् परि- ज्ञाते मित्रे यागएत्ति भणितं, पिष्टस्य-शालिलोदृस्य उण्डी-पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निव्रणे-अणकै रहिते निरुपहतेवातादिभिरनुपहते भिन्ना-मध्यशुषिरा या मुष्टिः सा प्रमाणं ययोः ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुर्कुच्या संकेतः सू. | अण्डके प्रसूते-जनयति, संरक्षयन्ती-पालयन्ती सङ्गोपायन्ती-स्थगयन्ती संवेष्टयन्ती-पोषयन्ती, सहजाती जन्मदिन-III ४५ | कखात् सहबद्धौ-समेतयोद्धिमुपगतखात् सहपांशुक्रीडितको समानवालभावसात् सहदारदर्शिनी समानयौवनारम्भत्वात्। सहैव एकावसर एव जातकामविकारतया दारान्-खकीये २ भार्ये तथाविधदृष्टिभिर्देष्टवन्तौ अथवा सह-सहितौ सन्तौ | अन्योन्यगृहयोद्वारे पश्यतः तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं खरूपमन्योऽन्यानुरागे सति भवतीत्याहअन्योऽन्यमनुरक्तौ-नेहवन्तौ अत एवान्योऽन्यमनुव्रजत इत्यन्योऽन्यानुव्रजी, एवं छन्दोऽनुवर्चको-अभिप्रायानुवर्जिनौ एवं हृदयेप्सितकारको 'किच्चाई करणीयाई ति कर्तव्यानि यानि प्रयोजनानीत्यर्थः अथवा कृत्यानि-नैत्यिकानि करणीयानि-कादा चित्कानि 'प्रत्यनुभवन्तौ' विदधानौ । RI तते णं तेसिं सत्यवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविट्ठाण Q ॥११॥ इमेयारवे मिहोकहासमुल्लावे समुप्पज्जित्था-जन्नं देवाणुप्पिया! अम्हं सुहं वा दुक्खं वा पञ्चज्बा वा विदेसगमर्ण वा समुप्पजति तन्नं अम्हेहि पगयओ समेचा णित्थरियचंतिकट्ठ अन्नमन्त्रमेयारूवं संगारं पडिसुणेति अनुक्रम (५५) ~192
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy