________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
cenedeo
[४१]
दीप
जाव पायच्छित्ता विपुलार्ति भोगभोगाई भुंजमाणी विहरति । तते णं से विजए तकरे चारगसालाए तेहिं बंधेहिं बहेहिं कसप्पहारेहि य जाव तण्हाए य छुहाए य परन्भवमाणे कालमासे कालं किच्चा नरएसु नेरइयत्ताए उववन्ने । से पं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं पञ्चणुभवमाणे विहरह, से णं ततो उबहित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियहिस्सति एवामेव जंबू। जेणं अम्हं निग्गंधो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पचतिए समाणे विपुलमणिमुत्तियधणकणगरयणसारेणं लुम्भति सेविय एवं चेव । (सूत्रं ४१)
"अलंकारियसहन्ति यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्म-नखखण्डनादि दासा-गृहदा-1 सीपुत्राः प्रेष्या-ये तथाविधप्रयोजनेषु नगरान्तरादिषु प्रेष्यन्ते भृतका-ये आबालखात्पोषिताः 'भाइल्लग'त्ति ये भागं लाभस्य लभन्ते ते, क्षेमकुशलं-अनर्थानुद्भवानर्थप्रतिधातरूपं, कण्ठे च कण्ठे च गृहीला कण्ठाकण्ठि, यद्यपि व्याकरणे युद्धविषय | एवैवंविधोऽव्ययीभाव इष्यते तथापि योगविभागादिभिरेतस्य साधुशब्दता दृश्येति, 'अवयासिय'चि आलिङ्गय बाप्पप्रमो. क्षणं-आनन्दाश्रुजलप्रमोचनं । 'नायए 'त्यादि, नायका-प्रभुयायदो वा-न्यायदर्शी जातको वा स्वजनपुत्रक इतिरुपदर्शने | वा विकल्पे 'घाडिय'चि सहचारी सहायः-साहाय्यकारी सुहृद्-मित्रं । 'बंधेहि यत्ति बन्धो रज्ज्वादिबन्धनं 'वो' यल्पादिताडनं कशप्रहारादयस्तु तद्विशेषाः 'काले कालोभासे इत्यादि काल:-कृष्णवर्णः काल एवावभासते द्रष्टृणां कालो चाऽवभासोदीप्तिर्यस्य स कालावभासः, इह यावत्करणादिदं दृश्यं 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेण, से णं तत्थ निचं
अनुक्रम
[१२]
धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~187