________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[४१]
ज्ञाताधर्म-18 भीए निथं तत्थे निचं तसिए निचं परमसुहसम्बद्धं नरगति तत्र गम्भीरो-महान् रोमहर्पो-भयसंभूतो रोमाञ्चो यस्य यतो वा18 संघाटकथाङ्गम्. सकाशात् स तथा, किमित्येवमित्याह-'भीमो भीष्मः, अत एवोत्रासकारिखादुवासका, एतदपि कुत इत्याह-परमकृष्णो ज्ञाते दृष्टावर्णेनेति, परां-प्रकृष्टां अशुभसंबद्धां-पापकर्मणोपनीता 'अणाइयमित्यादि, अनादिकं 'अणवदग्गति अनन्तं 'दीहमद्धं'
तितोपनयः ॥८९॥
दीर्घार्दू-दीर्घकाल दीर्घाध्वं वा-दीर्धमार्ग चातुरंत-चतुर्विभागं संसार एवं कान्तारं-अरण्यं संसारकान्तारमिति । इतोऽधिकृतं सू.४२-४३ ज्ञातं ज्ञापनीये योजयबाह-एवमेव-विजयचौरवदेव 'सारे 'ति सारे णमित्यलकारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, 'सेवि एवं चेव'ति सोऽपि प्रबजितो विजयवदेव नरकादिकमुक्तरूपं प्राप्नोति । .. तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा भगवंतोजातिसंपन्ना २ जाव पुधाणुपुर्षि चरमाणे जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तबसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ, तते तस्स धण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एतमहूँ सोचा णिसम्म इमेतारूवे अज्झस्थिते जाव समुपज्जित्था-एवं खलु भगवंतो जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामि णं थेरे भगवंते बंदामि नमसामि पहाते जाव सुद्धप्पावेसाति मङ्गल्लाई बधाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति २
॥८९॥ वंदति नमसति। तते गं थेरा धष्णस्स विचितं धम्ममातिकवति, तते णं से धपणे सत्यवाहे धम्मं सोया एवं वदासी-सदहामि गंभंते ! निग्गंथे पावयणे जाव पचतिए जाव यहूणि वासाणि सामनपरियागं
अनुक्रम
| धन्यसार्थवाह: एवं विजयस्तेनस्य कथा
~188