SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: जाताधर्म प्रत कधानम्. २ संघाटज्ञाते दृष्टातोपसंहार:सू.४१ सूत्रांक [४१] से धणे जेणेव सए गिहे तेणेव उवागच्छति २ जाविय से तत्थ बाहिरिया परिसा भवति तं०-दा- साति वा पेस्साति वा भियगाइ वा भाइल्लगाइ वा, सेवि य णं धपणं सत्यवाहं एजंतं पासति २ पायवडियाए खेमकुसलं पुच्छंति, जावि य से तत्थ अन्भंतरिया परिसा भवति तं०-मायाइ वा पियाइ. वा भायाति वा भगिणीति वा, सावि य णं धणं सत्यवाहं एजमाणं पासति २ आसणाओ अन्भुतुति २ कंठाकंठियं अवयासिय पाहप्पमोक्खणं करेति, तते णं से धपणे सत्यवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धणं सत्ववाह एज्जमाणं पासति पासित्ता णो आढाति नो परियाणाति अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, तते णं से धपणे सत्यवाहे भई भारियं एवं वदासी-किन्नं तुन्भं देवाणुप्पिएन तुट्ठी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्यसारेणं रायकजातो अप्पाणं विमोतिए, तते णं सा भद्दा धणं सत्थवाहं एवं वदासी-कहनं देवाणुप्पिया! मम तुही वा जाव आणंदे वा भविस्सति जेणं तुम मम पुत्तघायगस्स जाव पञ्चामित्तस्स ततो विपुलातो असण०४ संविभागं करेसि, तते णं से धपणे भई एवं वदासी-नोखलु देवाणुप्पिए ! धम्मोसि वा तवोत्ति वा कयपडिकइया चा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहितिवा ततो विपुलातो असण.४ संविभागे कर नन्नत्थ सरीरचिंताए, तते णं सा भद्दा घपणेणं सत्यवाहेणं एवं बुत्ता समाणी हट्ट जाव आसणातो अन्भुढेति कंठाठिं अवयासेति खेमकुसलं पुच्छति २ पहाया अनुक्रम [५२] ॥८८॥ | धन्यसार्थवाह: एवं विजयस्तेनस्य कथा ~186
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy