________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३९,४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३९,४०]
।
दीप अनुक्रम [५०,५१]
'भोयणपडियति भोजनस्थालाद्याधारभूत वंशमयं भाजन पिटकं तत् करोति, सञ्जीकरोतीत्यर्थः, पाठान्तरेण 'भरेह'ति पूरयति पाठान्तरेण भोजनपिटके करोति अशनादीनि 'लाञ्छितं' रेखादिदानतो मुद्रितं कृतमुद्रादिमुद्र 'खलंगति विग-18 तलाञ्छनं करोति 'परिवेशयति' भोजयति, 'आवि याई ति अपिः संभावने आईति भाषायां अरे:-शोर्वैरिणः-सानुबन्ध-18 शत्रुभावस्य प्रत्यनीकस्य-प्रतिकूलवृत्तेः प्रत्यमित्रस्य-वस्तु २ प्रति अमित्रस्य 'धण्णस्स'त्ति कर्मणि षष्ठी उच्चारप्रश्रवणं करें णमित्यलङ्कारे 'उच्चाहित्य'त्ति उद्बाधयति सा, 'एहि तावे'त्यादि, आगच्छ तावदिति भाषामात्रे हे विजय! एकान्त-विजन-1 मपक्रमामो-यामः 'जेणं ति येनाहमुच्चारादि परिष्ठापयामीति 'छदेणं'ति अभिप्रायेण यथारुचीत्यर्थः। तते णं सा भद्दा सत्यवाही पंचयस्स दासचेडयस्स अंतिए एयम सोचा आसुरुत्ता रहा जाब मिसिमिसेमाणा घण्णस्स सत्यवाहस्स पओसमावजति, तते णं से धणे सत्यवाहे अन्नया कयाई मित्तनातिनियगसयणसंबंधिपरियणेणं सएण य अस्थसारेण रायकज्जातो अप्पाणं मोयावेति २ चारगसालाओ पडिनिक्खमति २ जेणेव अलंकारियसभा तेणेव उवागच्छति २ अलंकारियकम्मं करेति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ अह धोयमहियं गेण्हति पोखरिणी ओगाहति २ जलमजणं करेति २ पहाए कयवलिकम्मे जाव रायगिह नगरं अणुपविसति २रापगिहनगरस्स मज्झमजमेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए। तते णं तं धणं सत्यवाहं एजमाणं पासित्ता रायगिहे नगरे पहवे नियगसेद्विसत्यवाहपभितओ आदति परिजाणंति सकारेंति सम्माणेति अन्भुढेति सरीरकुसलं पुच्छंति । तते णं
seeDP
धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~185