________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३९,४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
२ संघाद
प्रत
ज्ञाते विज
सूत्रांक
यस्य बन्धः
॥
८
Bae
॥
[३९,४०]
18 सू. ३९
विजयतस्करसंविभागः सू.
दीप
शाताधर्म
विजए धणेणं सद्धिं एगते अवकमेति उच्चारपासवणं परिहवेति आयंते चोक्खे परमसुइभूए तमेव ठाणं कधानम्- उघसंकमित्ता णं विहरति, तते णं सा भद्दा कल्लं जाव जलंते विपुलं असणं ४ जाव परिवेसेति, तते णं
से धपणे सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असण०४ संविभागं करेति, तते णं से धण्णे सत्धवाहे पंधयं दासचेडं विसज्जेति, तते णं से पंधए भोयणपिडयं गहाय चारगाओ पडिनिक्खमति २ रायगिहं नगरं मझमज्झेणं जेणेव सए गेहे जेणेव भद्दा भारिया तेणेव उवागच्छह २ ता भई सस्थबाहिणि एवं चयासी-एवं खलु देवाणुप्पिए! धपणे सत्यवाहे तव पुत्तधायगस्स जाय पञ्चामित्तस्स ताओ विपुलाओ असण०४ संविभागं करेति (सूत्रं ४०)
'सहोदति समोषं 'सगेवेजति सह प्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृहन्ति 'जीवग्गाहं गिण्हंति'त्ति जीवतीति जीवस्तं जीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरेस्तेषु वा ये प्रहारास्तैः संभग्न-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति 'अवउहगवंधणं'ति अवझोटनेन-अवमोटनेन कृकाटिकायाः बाहोष पश्चाद्धागनयनेन बन्धनं यस्य स तथा
तं कुर्वन्ति 'कसप्पहारे यत्ति वर्धताडनानि 'छिचति लक्ष्णः कपः 'लता' कम्बा 'बालघातकः' प्रहारदानेन 'पालमावारकः' प्राणवियोजनेन । 'रायमचेति राजामात्यः 'अवरज्झाईचि अपराध्यति अनर्थ करोति नन्नत्यत्ति नत्वन्यत्रेत्यर्थः
वाचनान्तरे खिदै नाधीयत एव, खकानि निरुपचरितानि नोपचारेणात्मनः सम्बन्धीनि 'लहुस्सगंसित्ति लघुः ख-आत्मा खरूपं यस्य स लघुखका-अल्पखरूपः राशि विषये अपराधो राजापराधस्तत्र 'संप्रलप्तः' प्रतिपादितः पिशुनैरिति गम्यते ।
अनुक्रम [५०,५१]
Beedeses
धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~184