________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३८-३८R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८३८R]
यस्ते तथा ततः कर्मधारयः 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय-प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः। क्षेप्याक्षेप्यकृतो विशेषः, 'ससक्खं ति ससाक्षि ससाक्षिणोऽध्यक्षान विधायेत्यर्थः । तते णं ते नगरगुत्तिया विजयस्स तकरस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयाकच्छयं अणुपविसंति २ विजयं तकरं ससक्ख सहोडं सगेवेनं जीवग्गाहं गिण्हंति २ अहिमुडिजाणुकोप्परपहारसंभग्गमाहियगत्तं करेंति २ अवउडाबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहंति २ विजयस्स तकरस्स गीवाए बंधंति २ मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अणुपविसंति २ रायगिहे नगरे सिंघाडगतियचउकचचरमहापहपहेसु कसप्पहारे य लयप्पहारे य छिवापहारे य निवाएमाणा २छारं च धूलिं च कयवरंच उरि पकिरमाणा २ महया २ सद्देणं उग्घोसेमाणा एवं वदंति-एस णं देवाणुप्पिया! विजए नामं तकरे जाच गिद्धे विव आमिसमक्खी पालधायए यालमारप, तं नो खलु देवाणुप्पिया! एयस्स केति राया वा रायपुत्ते वा रायमचे वा अवरज्झति एवढे अप्पणो सयाति कम्माई अवरज्मंतित्तिकट्ठ जेणामेच चारगसाला तेणामेव उवागच्छति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाय निवाएमाणा २ विहरंति, तते णं से धपणे सत्यवाहे मित्तनातिनियगसपणसंबंधिपरियणेणं सद्धि रोयमाणे जाब विलवमाणे देवदिन्नस्स दारगरस सरीरस्स महया इहीसकारसमुदएणं निह
दीप अनुक्रम [४८-४९]
धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~181