________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३९,४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत सूत्रांक [३९,४०]
२ संघाटज्ञाते विजयस्य बन्धः
सू. ३९ विजयतस्करसंवि
दीप अनुक्रम [५०,५१]
saeesemonese
रणं करेंति २ बहुइं लोतियातिं मयगकिचाई करेंति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था। (सूत्रं ३९)।तते णं से धपणे सत्यवाहे अन्नया कयाई लहसयंसि रायावराहसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया धणं सत्यवाहं गेहंति २ जेणेव चारगे तेणेव उवागच्छति २ चारगं अणुपवेसंति २ विजएणं तकरणं सद्धिं एगयओ हडिबंधणं करेंति । तते णं सा भद्दा भारिया कल्लं जाव जलंते विपुलं असणं ४ उवक्खडेति २ भोयणपिंडए करेति २ भोयणाई पक्खिवति लंछियमुद्दियं करेइ २ एगं च सुरभिवारिपडिपुन्नं दगवारयं करेति २ पंथयं दासचेडं सहावेति २ एवं वदासी-गच्छ णं तुम देवाणुप्पिया! इमं विपुलं असणं ४ गहाय चारगसालाए धण्णस्स सत्यवाहस्स उवणेहि,तते णं से पंधए भदाए सत्यवाहीए एवं वुत्तेसमाणे हद्वतुढे तं भोयणपिंडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हति २ सयाओ गिहाओ पडिनिक्खमति र रायगिहे नगरे मज्झमझेणं जेणेव चारगसाला जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति २ भोयणपिडयं ठावेति २ उल्लंछति २ ता भायणाई गेण्हति २ भायणाई घोवेति २ हत्यसोयं दलयति २ धणं सत्यवाहं तेणं विपुलेणं असण०४ परिवेसति, तते णं से विजए तकरे धणं सत्यवाहं एवं वदासी-तुमण्णं देवाणुप्पिया! मम एयाओ विपुलातो असण०४ संविभागं करेहि, तते णं से घण्णे सत्यवाहे विजयं तकरं एवं वदासी-अवि याई अहं विजया! एवं विपुलं असणं ४ कायाणं वा सुणगाणं वा दलएजा उकुरुडियाए वा गं छड्डेजा नो चेव णं तव पुत्तघायगस्स पुत्तमार
भागः सू. ४०
IN॥८६॥
For P
OW
Girajastaram.org
धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~182