________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३८-३८R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८
एमसू. ३८
३८R]
ज्ञाताधर्म- देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेदं जीवविप्पजढं पासंति २ हा हा अहो अकवमितिकड र संघाटकथानम्. देवदिन्नं दारगं भग्गकूवाओ उत्तारेंति २ घण्णस्स सत्यवाहस्स हत्थेणं दलयंति (सूत्रं ३८)
ज्ञाते देव
दत्तापहारः ॥८५॥
डिम्भदारककुमारकाणामल्पबहुबहुतरकालकृतो विशेषः मूच्छितो-मूढो गतविवेकचैतन्य इत्यर्थः 'ग्रथितो लोभतन्तुभिः संदर्भितः 'गृद्ध' आकाडावान् 'अभ्युपपन्नः' अधिकं तदेकाग्रतां गत इति, शीघ्रादीनि एकाथिकानि शीघ्रतातिशयख्यापनार्थानि निष्प्राणं-उच्छासादिरहित निश्चेष्ट-व्यापाररहितं 'जीवविप्पजदंति आत्मना विप्रमुक्त निश्चलो-गमनागमनादिवर्जितः निष्पन्दो हस्ताद्यवयवचलनरहितः तूष्णीको-वचनरहितः क्षेपयन्' प्रेरयन् 'श्रुति' वार्तामात्र 'क्षुतं' तस्यैव संबन्धिनं शब्दं तच्चिदंवा |'प्रवृत्ति' व्यक्ततरवार्ता, नीतो मित्रादिना स्वगृहे अपहृतचौरेण आक्षिप्तः-उपलोभितः । 'परसुनियत्तेध'त्ति परशुना-कुठारेण निकृत्ता-छिन्नो यः स तथा तद्वत् 'नगरगोत्तिय'ति नगरस्य गुप्ति-रक्षां कुर्वन्तीति नगरगुप्तिका:-आरक्षकाः 'सन्नद्धबद्धव
|म्मियकवय'त्ति सनद्धाः-संहननीभिः कृतसन्नाहाः बद्धाः-कसाबन्धनेन वर्मिताश्च-अङ्गरक्षीकृताः शरीरारोपणेन कवचाःIS कङ्कटा यस्ते तथा ततः कर्मधारयः, अथवा बर्मितशब्दः कचिन्नाधीयत एव, 'उप्पीलियसरासणपट्टिया' उत्पीडिता
आक्रान्ता गुणेन शरासनं-धनुस्तल्लक्षणा पट्टिका यस्ते तथा, अथवा उत्पीडिता-बद्धा शरासनपष्टिका-बाहुपट्टको यैस्ते तथा, दृश्यते च धनुर्धराणां चाही चर्मपट्टबन्ध इति, इह स्थाने यावत्करणादिदं दृश्यं "पिणद्धगेवेजा बद्धआविद्धविमलवरचिंधपट्टा"TRI पिनद्धानि-परिहितानि अवेयकाणि-प्रीवारक्षाणि पैस्ते तथा, बद्धो गाढीकरणेन आविद्धा-परिहितो मस्तके विमलो वरचितपट्टो
दीप अनुक्रम [४८-४९]
***अत्र सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम ३८ द्वि-वारान् मुद्रितं. तत् कारणात् मया शिर्षक-स्थाने ३८ ३८-R निर्दिष्टम्
धन्यसार्थवाह: एवं विजयस्तेनस्य कथा
~180