________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३८-३८R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८३८R]
7390890326
केणइ हते वा अवहिए वा अवखित्ते वा पायवडिए धष्णस्स सत्थवाहस्स एतमट्ट निवेदेति, तते णं से धपणे सत्यवाहे पंधयदासचेडयस्स एतमई सोचा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्तेव चंपगपायवे धसत्ति धरणीयलंसि सवंगेहिं सन्निवइए, तते णं से धपणे सत्यवाहे ततो मुहुर्ततरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सबतो समंता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्था सुई वा खुई वा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छह २ महत्थं पाहुडं गेण्हति २ जेणेव नगरगुत्तिया तेणेव उवागच्छति २तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी-एवं खलु देवाणुप्पिया! मम पुत्ते भद्दाए भारियाए अत्तए देवदिने नाम दारए इढे जाव उंबरपुप्फपिव दुल्लहे सवणयाए किमंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं व्हायं सबालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि गं देवाणुप्पिया! देवदिन्नदारगस्स सबओ समंता मग्गणगवेसणं कयं । तए ण ते नगरगोत्तिया धपणेणं सत्यवाहेणं एवं वुत्ता समाणा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणवदिया जाव गहियाउहपहरणा धणेणं सस्थवाहेणं सद्धिं रायगिहस्स नगरस्स बट्टणि अतिगमणाणि य जाव पवासु य मग्गणगवेसर्ण करेमाणा रायगिहाओ नगराओ पडिनिक्खमंति २ जेणेव जिण्णुजाणे जेणेव भग्गवए तेणेव उवागच्छंति २
दीप अनुक्रम [४८-४९]
roelese
***अत्र सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम ३८ द्वि-वारान् मुद्रितं. तत् कारणात् मया शिर्षक-स्थाने ३८ ३८-R निर्दिष्टम्
धन्यसार्थवाह: एवं विजयस्तेनस्य कथा
~179