________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३८-३८R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्म
२ संघाटज्ञाते देव
कधाङ्गम्.
सूत्रांक
दत्तापहारः सू. ३८
॥८४॥
[३८
३८R]
माणे जेणेव देवदिने दारए तेणेच उवागच्छह २ देवदिन्नं दारगं सबालंकारविभूसियं पासति पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयं दासचे पमत्तं पासति २ दिसालोयं करेति करेत्ता देवदिन्नं दारगं गेण्हति २ कक्खंसि अल्लियावेति २ उत्तरिजेणं पिहेइ २ सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति २ जेणेव जिष्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिन्नं दारयं जीवियाओ ववरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निशेट्ट जीवियविप्पजदं भग्गवए पक्विवति २ जेणेव मालुयाकच्छए तेणेव उवागच्छति २मालयाकच्छयं अणुपविसति २ निचले निष्फंदे तुसिणीए दिवसं खिचेमाणे चिट्ठति (सूत्रं ३८) तते णं से पंथए दासचेडे तओ मुहुर्ततरस्स जेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति २ देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलयमाणे देवदिन्नदारगस्स सबतो समंता मग्गणगवेसणं करेह र देवदिन्नस्स दारगस्स कत्थह सुर्ति वा खुर्ति वा पउत्ति वा अलभमाणे जेणेव सए गिहे जेणेव धण्णे सत्यवाहे तेणेव उवागच्छति २धणं सत्यवाहं एवं वदासीएवं खलु सामी ! भद्दा सत्यवाही देवदिन्नं दारयं व्हायं जाव मम हत्थंसि दलयति तते गं अहं देवदिन्नं दारर्य कडीए गिण्हामि २ जाय मग्गणगवेसणं करेमि तं न णज्जति णं सामि! देवदिने दारए
दीप अनुक्रम [४८-४९]
॥८४॥
***अत्र सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम ३८ द्वि-वारान् मुद्रितं. तत् कारणात् मया शिर्षक-स्थाने ३८ ३८-R निर्दिष्टम्
धन्यसार्थवाह: एवं विजयस्तेनस्य कथा
~178~