________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[३२]
ज्ञाताधर्म- 'जइ णमित्यादि, कण्ठ्यं 'एवं खल्वि'त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगमं चैतत्सर्व नवरं जीर्णोद्यानं चाप्यभूत , चापीति | संघाटकथाङ्गम्. समुच्चये अपिचेत्यादिवत् , विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च यत्र तत्तथा, ज्ञातं सू.
नानाविधा ये गुच्छा-वृन्ताकीप्रभृतयः गुल्मा वंशजालीप्रभृतयः लता:-अशोकलतादयः वल्या-त्रपुषीप्रभृतयः वृक्षाः-सह- २२ ॥७८॥ कारादयः तैः छादितं यत्तत्तथा, अनेकालशतैः-श्वापदशतैः शनीयं-भयजनकं चाप्यभूत, शङ्कनीयमित्येद्विशेषणसम्ब-18|
न्धलाक्रियावचनस न पुनरुक्तता, 'मालुकाकच्छए'ति एकास्थिफलाः वृक्षविशेषाः मालुका: प्रज्ञापनाभिहितास्तेषां
कक्षो-गहनं मालुकाकक्षा, चिटिकाकच्छक इति तु जीवाभिगमचूर्णिकारः । 'किण्हे किण्होभासे' इह यावत्करणा| दिदं दृश्य, "नीले नीलोभासे, हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिचे तिबोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीये सीयच्छाए निद्धे निद्धच्छाए तित्वे तिवच्छाए घणकडियडच्छाए"त्ति कृष्णः कृष्णवर्ण:अञ्जनव खरूपेण कृष्णवर्ण एवावभासते-द्रष्टणां प्रतिभातीति कृष्णावभासः, किल किश्चिद्वस्त खरूपेण भवत्यम्यादृशं प्रतिभासते तु सनिधानविप्रकषादेः कारणादन्यारशमिति, एवं कचिदसौनीलो मयूरग्रीवेव कचित हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धवाः, तथा
शीतः स्पर्शतः वल्याचाक्रान्तत्वादिति च वृद्धाः,स्निग्धो न रूक्षः तीब्रो वर्णादिगुणप्रकर्षवान् तथा कृष्णः सन् वर्णतः कृष्णच्छायः, IS छाया च-दीप्तिरादित्यकरावरणजनिता वेति, एवमन्यत्रापि 'घणकडियइच्छाए'चि अन्योऽन्यशाखाप्रशाखानुप्रवेशात् घननि- ॥७८ ॥
रन्तरच्छायो रम्यो महामेघानां निकुरम्बः-समूहस्तद्वद् यः स महामेघनिकरम्बभूतः,वाचनान्तरे विदमधिकं पठ्यते-'पत्तिए पुफिए। ॥ फलिए हरियगरेरिजमाणे' हरितकथासौ रेरिजमाणेति-भृशं राजमानश्च यः स तथा "सिरीए अईव २ उपसोमेमाणे चिट्ठइति
अनुक्रम
[४२
।
SARERainintenarana
~166~