________________
आगम
(०६)
प्रत
सूत्रांक
[३२]
दीप
अनुक्रम [४२]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [३२]
श्रुतस्कन्ध: [१] ---------- अध्ययनं [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अथ संघाटाख्यं द्वितीयं ज्ञाताध्ययनं व्याख्यायते ॥
अस्य च पूर्वेण सहा सम्बन्धः, पूर्वस्मिन्ननुचितप्रवृत्तिकस्य शिष्यस्य उपालम्भ उक्तः, इह वनुचितप्रवृत्तिकोचितप्रवृत्तिकयोरनर्थार्थप्राप्तिपरम्पराऽभिधीयते इत्येवं सम्बन्धस्यास्येदमुपक्षेपसूत्रं
Education Internation
जति णं भंते! समणेण भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमट्टे पन्नन्ते वितीयस्स णं भंते ! नायज्झयणस्स के अट्टे पनन्ते १, एवं खलु जंबू । तेणं कालेणं तेणं समएणं रायगिहे णामं नयरे होत्था नओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नाम चेतिए होत्था नओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महं एगे जिष्णुजाणे यावि होत्या विणदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुम्मलयावल्लिवच्छच्छाइए अणेगवालसपसंकणिज्जे यावि होत्था, तस्स णं जिलाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गनुबए यावि होत्था, तस्स णं भग्गनुवस्सं अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किन्हे किन्होभासे जाव रम्मे महामेहनिरंवभूते बहहिं रुक्स्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य कुसेहि य खाणुरहि य संच्छन्ने पलिच्छन्ने अंतो सिरे बाहिं गंभीरे अणेगवालसयसंकणि यावि होत्था । (सूत्रं ३२ )
अथ अध्ययनं २ "संघाट: " आरभ्यते
For Parts Only
~ 165~