________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [३०,३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
कथाङ्गम्,
प्रत सूत्रांक [३०,३१]
॥७७॥
'तत्धे'त्यादि, आयुःक्षयेण-आयुर्दलिकनिर्जरणेन स्थितिक्षयेण-आयुःकर्मणः स्थितेर्वेदनेन भवक्षयेण-देवभवनिवन्धनभूतक-18 उत्क्षिप्त| मेणां गत्यादीनां निजेरणेनेति । अनन्तरं देवभवसम्बन्धिनं चर्य-शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा च्यव-पयवनं कृता सेत्स्यति ज्ञाते में| निष्ठितार्थतया विशेषतः सिद्धिगमनयोग्यतया महर्द्धिप्राप्त्या वा भोत्स्यते केवलालोकेन मोक्ष्यते सकलकोशः परिनिर्वास्थति-11 घकुमार
खस्थो भविष्यति सकलकर्मकृतविकारविरहिततया, किमुक्तं भवति ?-सर्वदुःखानामन्तं करिष्यतीति । 'एवं खल्वि'त्यादि। स्थानशनं निगमनं 'अप्पोपालंभनिमित्तं' आप्तेन हितेन गुरुणेत्यर्थः उपालम्मो-विनेयस्याविहितविधायिनः आलोपालम्भः स निमित्तं गतिश्च सू. यस्य प्रज्ञापनस तत्तथा । प्रथमख ज्ञाताध्ययनसायं-अनन्तरोदितः मेघकुमारचरितलक्षणोऽर्थोऽभिधेयः प्रज्ञप्त:-अभिहितः ।। १०-११ | अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्गे स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेघकुमारायेत्येवमर्थ प्रथममध्ययनमित्य| भिप्रायः। इह गाथा-महुरेहिं निउणेहि वयणेहि चोययंति आयरिया । सीसे कहिचि खलिए जह मेहमुर्णि महावीरो ॥१॥1 [मधुरैनिपुणैर्वचनैः स्थापयन्ति आचार्याः। शिष्यं कचित् स्खलिते यथा मेघमुनि महावीरः ॥१॥] इतिशब्दः समाप्ती, अधीमीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न खकीयबुद्ध्या, इत्येवं गुरुवचनपारतव्यं सुधर्मखामी आत्मनो जम्बूखामिने | प्रतिपादयति, एवमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति । ज्ञाताधर्मकथायां प्रथमं ज्ञातविवरणं मेघकुमार-RI७७ ॥ कथानकाख्यं समाप्तं ।
दीप
अनुक्रम [४०,४१]
SARERatininemarana
wirectorary.com
अत्र अध्ययन-१ परिसमाप्तम्
~164