________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३२]
cceserverececeaeseseseatree
श्रिया-वनलक्ष्म्या अतीव २ उपशोममानस्तिष्ठति 'कुसेहि यति दभैः कचित् 'कूविएहि यचि पाठः तत्र कूपिकामिः लिङ्गव्यत्ययात् 'खाणुएहिन्ति स्थाणुभिश्च पाठान्तरेण खत्तएहिति खातेगतरित्यर्थः, अथवा 'कूविएहिंति चोरगवेषकैः खत्तएहिति खातकै क्षेत्रखेति गम्यते चौररित्यर्थः, अयमभिप्रायो-गहनत्वात् तस्य तत्र चौराः प्रविशन्ति तद्गवेषणार्थमितरे चेति, संछनो-व्याप्तः परिच्छन्नः-समन्तात् अन्तः-मध्ये शुषिरः सावकाशवात् बहिगंभीरो दृष्टेरप्रक्रमणात् ।
तत्थ णं रायगिहे नगरे धपणे नाम सत्यवाहे अहे दित्ते जाव विउलभत्तपाणे, तस्स णं धण्णस्स सत्थवाहस्स भद्दा नामं भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुनसुजातसवंगसुंदरंगी ससिसोमागारा कंता पियदसणा सुरूवा करयलपरिमियतिवलियमझा कुंडलल्लिहियगंडलेहा कोमुदिरयणियरपडिपुण्णसोमवयणा सिंगारागारचारवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था। (सूत्रं ३३) तस्स णं धण्णस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सवंगसुंदरंगे मंसोवचिते बालकीलावणकुसले याषि होत्था, तते णं से घण्णे सत्यवाहे रायगिहे नयरे बहणं नगरनिगमसेडिसत्थवाहाणं अट्ठारसण्ह य सेणियप्पसेणीर्ण बहुसु कजेसु य कुटुंबेसु य मंतेसु य जाव चक्खुभूते यावि होत्था, नियगस्सवि य णं कुटुंबस्स बहुसु य कज्जेसु जाव चक्खुभूते याचि होत्था (सूत्रं ३४)तत्य रायगिहे नगरे विजए नामं तकरे होत्था, पावे चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयबीभत्थदाढिए असंपु
अनुक्रम
See
[४२]
| धन्यसार्थवाह: एवं विजयस्तेनस्य कथा
~167~