________________
आगम
(०६)
प्रत
सूत्रांक
[३०,३१]
दीप
अनुक्रम [ ४०, ४१]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [ १ ],
मूलं [ ३०,३१]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
थेराणं अंतिए सामाइयमाझ्यातिं एक्कारस अंगातिं अहिजति २ वारस भिक्खुपडिमाओ गुणरयणसंवच्छरं तवोकम्मं कारणं फासेत्ता जाव कित्ता मए अन्भणुन्नाए समाणे गोयमाह थेरे खामेइ २ तहारू जाव बिलं पयं दुरूहति २ दब्भसंधारगं संधरति २ दम्भसंधारोवगए सयमेव पंच महत्रए उच्चारेह बारस वासातिं सामण्णपरिगायं पाउणित्ता मासियाए संदेहणाए अप्पाणं झुसित्ता सद्धिं भप्तातिं अणसणाए छेदेत्ता आलोयपडिते उद्वियसले समाहिपत्ते कालमासे कालं किया उद्धं चंदिमसूरगहगणणक्ख सतारारूवाणं बहूई जोयणाई बहूई जोपणसपाई बहूई जोयणसहस्साइं बहूई जोयणसयसहस्साई बहू जोयणकोटीओ बहूइ जोअणकोडाकोडीओ उहं दूरं उप्परता सोहमीसाणसणकुमारमादिबं भलंतगमहासुक्कसहस्साराणयपाणयारणच्चुते तिष्णि य अट्ठारसुसरे गेवेज्जविमाणावाससए वीइवइत्ता विजए महाविमाणे देवताए उबवण्णे, तत्थ णं अस्थेगइयाणं देवाणं तेतीसं सागारोवमाई ठिई पण्णत्ता, तत्थ णं मेहस्सवि देवस्स तेत्तीसं सागरोवमातिं ठिती पं०, एस णं भंते मेहे देवे ताओ देवलोयाओ आक्खएणं टितिक्खएणं भवक्खएणं अनंतरं चयं चहप्ता कहिं गच्छिहिति कहिं उवबज्जिहिति १, गो० ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुविहिति परिनिवाहिति सबदुक्खाणमंत काहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्तं पढमस्स नायज्झयणस्स अथमट्टे पन्नत्ते तिबेमि (सूत्रं ३१ ) पढमं अज्झयणं समत्तं ।
मेघकुमारस्य तपोमय- संयम- जीवनं
For Parts Only
~ 161~
www.anibrary.org