________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [३०,३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३०,३१]
दीप
ज्ञाताधर्म-18 'उरालेण मित्यादि, उरालेन-प्रधानेन विषुलेन-बहुदिनखाद्विस्तीर्णेन सश्रीकेण-सशोभेन 'पयत्तेणं ति गुरुणा प्रदत्तेन प्रयल-18 कथाजमवता वा प्रमादरहितेनेत्यर्थः प्रगृहीतेन-बहुमानप्रकोंगृहीतेन कल्याणेन नीरोगताकरणेन शिवेन शिवहेतुखात् धन्येन धनावह-I ज्ञाते मे
खात् मङ्गल्येन दुरितोपशमे साधुखात् उदग्रेण-तीवेण उदारेण-औदार्यवता निःस्पृहखातिरेकात् 'उत्तमेणं'ति ऊर्दू तमसः- घकुमारअज्ञानाद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थः महानुभागेन-अचिन्त्यसामर्थेन शुष्को नीरसशरीरखात, 'भुक्खे'त्ति बुभुक्षावशेन | स्थानशनं रूक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूत:-प्राप्तो यः स तथा, अस्थीनि गतिश्च सू. चर्मणाऽवनद्धानि यस्य स तथा, कशो-दुर्वलो धमनीसन्तत:-नाडीव्याप्तो जातचाप्यभूत, 'जीवं जीवेणं गच्छति' जीवबलेन|8| ३०-३१ |शरीरबलेनेत्यर्थ: 'भासं भासित्ता इत्यादौ कालत्रयनिर्देश: 'गिलायति तिग्लायति ग्लानो भवति 'सेइति अथा: अपशब्दश्च || वाक्योपक्षेपार्थः यथा दृष्टान्तार्थः नामेति संभावनायां एवेति वाक्यालकारे अङ्गाराणां भृता शकटिका-गत्री अङ्गारशकटिका, एवं काष्टानां पत्राणां पणोंनां तिलनि तिलदण्डकानां, एरण्डशकटिका-एरण्डकाष्ठमयी, आतपे दत्ता शुष्का सतीति विशेषणद्वयं आद्रेकाष्ठपत्रभृतायाः तस्सा न (शब्दः) संभवति, इतिशब्द उपप्रदर्शनार्थः वाशब्दा विकल्पार्थाः, सशब्दं गच्छति तिष्ठति वा, एवमेव मेघोऽनगारः सशब्दं गच्छति सशब्द तिष्ठति हुताशन इव भसाराशिप्रतिच्छन, 'तवेर्णति तपोलक्षणेन तेजसा, अयमभिप्रायो-यथा भसच्छन्नोऽग्निर्बहिर्वृत्या तेजोरहितोऽन्तच्या तु ज्वलति एवं मेघोजगारोऽपि बहिवृत्त्याऽपचितमांसादित्वानिस्तेजा
॥७६॥ अन्ततच्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेजःश्रिया अतीवातीव उपशोभमानः २ तिष्ठतीति । 'तं अस्थि ता मेति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं वदिति भावः तं जाव ता मेचि तत्-तस्मात् यावन्मेऽस्ति उत्थानादि
अनुक्रम [४०,४१]
| मेघकुमारस्य तपोमय-संयम-जीवनं
~162~