________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२९]
अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकडएणं सूराभिमूहे आयावणभूमीए आयावेमाणे रति वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुतं जाव सम्मं कारणं फासेइ पालेइ सोभे तीरेइ किहह अहासुतं अहाकप्पं जाव किमुत्ता समर्ण भगवं महावीर बंदति नर्मसति २ बहहिं छहमदसमवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति (सूत्रं २९)
'अहासुहंति यथासुखं सुखानतिक्रमेण मा पडिबन्धं विघातं विधेहि विवक्षितस्येति गम्यं, 'भिक्खुपडिम'ति अभि| ग्रहविशेषः, प्रथमा एकमासिकी एवं द्वितीयाचाः सप्तम्यन्ताः क्रमेण द्वित्रिचतुष्पश्चषट्सप्तमासमाना:, अष्टमीनवमीदशम्यः । प्रत्येक सप्ताहोरात्रमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, तत्र 'पडिचजइ एयाओ संघयणधिइजुओ महासत्तो।। पडिमाओ भावियप्पा सम्म गुरुणा अणुनाओ॥१॥ गच्छेच्चिय निम्माओ जा पुवा दस भवे असंपुष्णा । नवमस्स तइय वत्थू होइ जहन्नो सुयाहिगमो ॥२॥वोसट्टचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहिया भत्तं च अलेवर्ड | तस्स ॥ ३ ॥ दुस्सहत्थिमाइ तओ भएणं पयंपि नोसरह । एमाइ नियमसेवी विहरह जाऽखंडिओ मासो ॥ ४॥ [प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञातः॥१॥ गच्छ एव निमोतो यावत्पूवाणि दश भवन्ति असंपूणोनि नवमस तृतीयं वस्तु भवति श्रुताधिगमो जघन्यः ॥२॥ व्युत्सृष्टत्यक्तदेह उपसगेसहो यथे। जिनकल्पी एषणाभिग्रहयुता भक्तं चालेपकृत्तस्य ॥ ३ ॥ दुष्टाश्वहस्त्यादयः (आगग्छेयुः) ततो भयेन पदमपि नापसरति । एवमादि
एन्टरकन्टन्छन्छन्थ्य
अनुक्रम
[३९]
मेघकुमारस्य तपोमय-संयम-जीवनं
~155