SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२९] दीप अनुक्रम [३९] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) श्रुतस्कन्ध: [१] ---------- अध्ययनं [१], मूलं [२९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ७३ ॥ नियमसेवी विहरति यावदखण्डितो मासः ॥ ४ ॥ ] इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः । यचेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिसमुपदिष्टवादनवद्यमत्रसेयमिति, 'यथासूत्रं' सूत्रानतिक्रमेण 'यथाकल्प' प्रतिमाचारानतिक्रमेण 'यथामार्ग' ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण 'फासे 'ति उच्चितकाले विधिना ग्रहणात् 'पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेष भोजन करणाव १ शोधयति वा अतिचारपङ्कक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्त्तयति' पारणकदिने इदं चेदं चैतस्याः ४ | कृत्यं कृतमित्येवं कीर्त्तनात् । गुणानां निर्जराविशेषाणां रचना करणं संवत्सरेण सत्रिभागवर्षेण यसिंस्तत्तपो गुणरचनसं वत्सरं गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तपसि तद्गुणरत्नसंवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपः कालः, त्रिसप्ततिश्व दिनानि पारणककाल इति, एवं चार्य- "पण्णरस वीस चडवीस चैव चडवीस पण्णचीसा य । चउवीस एकवीसा चडवीसा सतवीसा य ॥ १ ॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठावीसा य । तीसा बत्तीसावि य | सोलस मासेसु तवदिवसा ||२|| पनरसदसट्ट छप्पंच चउर पंचसु य तिष्णि तिष्णित्ति | पंचसु दो दो य तहा सोलसमासेसु पारणगा || ३ ||" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयान्यधिकानि चाग्रेतनमासे क्षेतव्यानीति । 'उत्थमित्यादि, चखारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थ, इयं चोपवासस्य संज्ञा, एवं षष्ठादिरूपवासद्वयादेरिति, 'अणिक्खि तेणं'ति अविश्रान्तेन 'दिया ठाणुकुटुएणं' दिवा दिवसे स्थानं आसनमुत्कुटुकं आसनेषु पुवालगनरूपं यस्य स तथा आतापयन्- आतापनां कुर्वन् 'वीरासणेणं ति सिंहासनोपविष्टस्य भुवि न्यस्तपादस्यापनीतसिंहासनस्येव यदव Ecation intention मेघकुमारस्य तपोमय- संयम जीवनं For Park Lise Only ~ 156 ~ १उत्क्षिप्तज्ञाते मेघकुमारस्य प्रतिभावनादिसू. ३९ ॥ ७३ ॥
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy