________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकधाङ्गम्.
प्रत
उत्क्षिप्तज्ञाते प्रतिSमावहनादि
सू. २९
सूत्रांक
॥७२॥
SOOreeeeeeeeta
दोमासियं भिक्खुपडिमं उवसंपजित्ता णं बिहरित्तए, अहासुहं देवाणुप्पिया! मा परिवन्धं करेह, जहा पढमाए अभिलावो तहा दोच्चाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराईदियाए दोचं सत्सरातिदियाए तइयं सत्तरातिदियाए अहोरातिदियाएवि एगराईदियाएवि, तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्म कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता कित्ता पुणरवि वंदति नमसइ २ त्ता एवं वदासी-इच्छामि णं भंते! तुन्भेहिं अन्भणुझाए समाणे गुणरतणसंवच्छरं तवोकम्मं उवसंपज्जिता णं विहरित्तए, अहामुहं देवाणुप्पिया। मा पडिबंधं करेह, तते णं से मेहे अणगारे पढमं मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुफुडए सूराभिमूहे आयावणभूमीए आयावेमाणे रसिं बीरासणेणं अवाउडएणं दोचं मासं छटुंछट्टेणं तचं मासं अहमंअट्टमेणं. चउत्थं मासं दसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुहूए सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अपाउडएणं पंचमं मासं दुवालसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुफएए सूराभिमुहे आयावणभूमिए आयावेमाणे रर्सि धीरासणेणं अवाउडतेणं, एवं खलु एएणं अभिलावेणं छठे चोद्दसम २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसम २ नवमे वीसतिमं २ दसमे बावीसतिमं २ एकारसमे चउबीसतिम २ बारसमे छबीसतिनं २ तेरसमे अट्ठावीसतिम २ चोइसमे तीसहमं २ पंचदसमे बत्तीसतिम २ चउत्तीसतिम २ सोलसमे
अनुक्रम
[३९]
॥७२॥
मेघकुमारस्य तपोमय-संयम-जीवनं
~154