________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२८]
दीप
| यस्य स तथा, आनन्दाथुभिः पूर्ण भृतं प्लुतमित्यर्थों मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन 'हरिसबसविसप्पमाणहियए'त्ति द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्भपुष्प तद्वत् समुच्छ्रितरोमकूपो रोमाश्चित इत्यर्थः, 'निसट्टे'ति निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चाय-'ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिं| घाणजल्लपरिद्वावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते ३' मनाप्रभृतीनां समितिः-सत्प्रवृत्तिः गुप्तिस्तु| निरोधः अत एव 'गुत्ते गुत्तिदिए गुत्तभयारी' बझगुप्तिमिः चाई-सङ्गानां वण्णे लज्जू-रज्जुरिवावक्रव्यवहारात् लज्जालुवों संयमेन लौकिकलज्जया वा 'तबस्सी खंतिखमें क्षान्त्या क्षमते यः स तथा 'जिइंदिए सोही' शोधयत्यात्मपराविति शोधी शोभी वा 'अणिदाणे अप्पुस्मए' अल्पौत्सुक्योऽनुत्सुक इत्यर्थः, 'अवहिल्लेसे' संयमादबहिर्भूतचित्तवृत्तिः 'सुसामण्यारए इणमेव निग्गथं पावयणं पुरओत्तिकट्ठ विहरई' निर्गन्धप्रवचनानुमार्गेण इत्यर्थः । तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं वंदति नमसति २ एवं वदासी-इच्छामि गं भंते ! तुम्भेहिं अन्भणुन्नाते समाणे मासियं भिक्खुपडिम उवसंपजित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा परिवन्धं करेह. तते णं से मेहे समणेणं भगवया० अन्भणुनाते समाणे मासियं भिक्खुपडिम उवसंपजित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुतं अहाकप्पं अहामग्गं० सम्मं कारणं फासेति पालेति सोभेति तीरेति किट्टेति सम्मं कारण फासेत्ता पालित्ता सोभेत्तातीरेत्ता किटेत्ता पुणरवि समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अन्भणुन्नाते समाणे
अनुक्रम
enesseeeeeeeeee
[३८]
मेघकुमारस्य तपोमय-संयम-जीवनं
~153