________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
GRA
प्रत सूत्रांक [२८]
॥ ७१॥
दीप
ज्ञाताधर्म- सत्ताणं संजमेणं संजमितवं, तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं उत्क्षिप्तकधाझम. सम्म पडिच्छति २ तह चिट्ठति जाव संजमेणं संजमति, सते णं से मेहे अणगारे जाए ईरियासमिए अण
ज्ञाते मेगारचन्नओ भाणियचो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं घस्य संवेसामातियमातियाणि एक्कारस अंगाति अहिज्जति २त्ता बहहिं चउत्थछट्टहमदसमदुवालसे हिं मासद्ध
गप्रत्यागमासखमणेहि अप्पाणं भावेमाणे विहरति.तते गं स. भ. महावीरे राय गिहाओ नगराओ गुणसि- तिः सू.२८ लाओ चेतियाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति (सूत्रं २८)
'अपडिलद्धसंमत्तरयणलंभेणं ति अप्रतिलब्धः-असंजातः, 'विपुलकुलसमुन्भवेण मित्यादौ णकारा वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा दान्तानि-उपशम नीतानि प्राकाले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपश्चेन्द्रियश्चेति समासः, 'एवं मित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं-चेष्टाविशेषः बल-शारीरं वीर्य-जीवप्रभवं पुरुषकार:-अभिमानविशेषः पराक्रमः स एव साधितफल इति । नो18|| | सम्यक सहसे भयामाचेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलितकायतया, एकार्थिकानि वैतानि || | पदानि, तस्य मेषस्थानगारस्प जातिसरणं समुत्पममिति सम्बन्धः, समूत्पन्ने च तत्र किमित्याह-एतमर्थ-पूर्वोक्तं वस्तु सम्यक ॥१॥ MIT'अभिसमेइति अभिसमेति अवगच्छतीत्यर्थः । 'संभारियपुत्बजाईसरणे ति संस्मारितं पूर्वजात्योः-प्राक्तनजन्मनोः | सम्बन्धि सरण-गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे संस्मारितपूर्वभवः, तथा प्राकालापेक्षया द्विगुण आनीतः संवेगो
अनुक्रम
(३८)
~152