________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२८]
दीप
वीरियपुरिसगारपरकमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पवतिए समाणे समणाणं निग्गंधाणं राओ पुचरत्तावरत्तकालसमयंसि चायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्यसंघहणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि च नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि । तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमझु सोचा णिसम्म सुभेहिं परिणामेहिं पसत्थेहि अज्झवसाणेहि लेस्साहिं विसुज्नमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणस्स सन्निपुछे जातीसरणे समुप्पन्ने, एतमढे सम्म अभिसमेति । तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुषजातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुनमुहे हरिसवसेणं धाराहयकदंबकं पिच समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-अज्जप्पमिती णं भंते ! मम दो अच्छीणि मोत्तुणं अवसेसे काए समणार्ण णिग्गंधाणं निसहेत्तिकट्ठ पुणरवि समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! इयाणि सयमेव दोचंपि सयमेव पवावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममातिक्खह, तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेइ जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया! गन्तवं एवं चिट्ठियचं एवं णिसीयचं एवं तुपहियवं एवं भुंजियवं भासियवं उट्ठाय २ पाणाणं भूयाणं जीवाणं
49397
अनुक्रम
[३८]
~151