________________
आगम
(०६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम
[३७]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [२७]
श्रुतस्कन्ध: [१] ---------- अध्ययनं [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
१ उत्क्षिप्त
कथाङ्गम्.
ज्ञाते मे
॥ ७० ॥
घस्य संवेगमत्याग
ज्ञाताधर्म- नकाः प्रतीताः कोला:- शूकराः शशकाः प्रतीताः कोकन्तिका लोमटकाः चित्राः चिह्नलगा - आरण्या जीवविशेषाः, एतेषां मध्येऽधिकृतवाचनायां कानिचित्र दृश्यन्ते, अग्निभयविद्रुताः - अग्निभयाभिभूताः 'एमओ'त्ति एकतो बिलधर्मेण - बिलाचारेण यथैकत्र बिले यावन्तो मर्कोटकादयः संमान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इतिॐ कृत्वा - इतिहेतोः पाद उत्क्षिप्तः उत्पादितः, तंसि च णं अंतरंसि तस्मिवान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः । | 'पादं निक्खेविस्सामित्तिक' इह भुवं निरूपयमिति शेषः, 'प्राणानुकम्पये' त्यादि पदचतुष्टयमेकार्थे दयाप्रकर्षप्रतिपाद- ४ तिः सू. २८ नार्थ, 'निट्टिए 'ति निष्ठां गतः कृतस्वकार्यो जात इत्यर्थः उपरतोऽनालिङ्गितेन्धनाद् व्यावृत्तः उपशान्तो ज्वालोपशमात् विध्यातोऽङ्गारमुर्मुराद्यभावात् 'वापी'ति समुचये 'जीर्ण' इत्यादि शिथिला वलिप्रधाना या त्वक् तथा पिनद्धं गात्रं शरीरं यस्य स तथा अस्थामा शारीरखलविकलत्वात् अवलः - अवष्टम्भवर्जितत्वात् अपराक्रमो - निष्पादितस्वफलाभिमानविशेषरहितत्वात्, अचंक्रमणतो वा 'ठाणुखंडे 'ति ऊर्द्धस्थानेन स्तम्भितगात्र इत्यर्थः 'रययागिरिषभारेति इह प्राग्भार- ईषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति ।
तणं तुमं मेहा! आणुपुवेणं गन्भवासाओ निक्खते समाणे उम्मुकबालभावे जोवणगमणुपते मम अंतिए मुंडे व आगाराओ अणगारियं पाइए, तं जति जाव तुमे मेहा ! तिरिक्खजोणिय भावमुषगएणं अपडिलद्वसंमत्तरपणलंभेणं से पाणे पाणाणुकंपथाए जाव अंतरा चैव संधारिते नो चेव णं निक्खित्ते मिंग पुणतुम मेहा ! इयाणि विपुलकुलसमुन्भवेणं निरुवयसरीरतलद्वपंचिंदिपूर्ण एवं उद्वाणबल
Education Internationa
मेघकुमारस्य पूर्वभवा:
For Parts Only
~ 150 ~
।। ७० ।।
wor