________________
आगम
(०६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम
[३७]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
---------- अध्ययनं [3],
मूलं [२७]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
यथा भवत्येवं भीमभैरवः- अतिभीष्मो स्वत्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं-पतनं तेन सिक्त उद्भावमानः- प्रबर्द्ध मानो धगधगायमानो - जाज्वल्यमानः स्पन्दोद्ध तथ- दह्यमानदारुस्पन्दप्रबलः पाठान्तरे शब्दोद्धतश्व यः स तथा तेन दीप्ततरो यः सस्फुलिङ्गय तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन तद्विनाश कारिणा ज्वालाभिरालोपितः कृताच्छादनो निरुद्धवविवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद्भीतश्च यः स तथा, आत्मानमेव पालयतीत्यात्मपालः, पाठान्तरेण 'आयवालोय'ति तत्र आतपालोकेन - हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंभ्रमौ कर्णौ यस्य स तथा, आकुश्चितस्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवर करा भोयस भयं तदित्त| नयणो 'ति पाठान्तरं तत्राभोगो-विस्तरः सर्वा दिशो भजन्ती दीप्ते नयने यस्येति वेगेन महामेघ इव वातेनोदितमहारूप:, किमित्याह-येन यस्यां दिशि कृतो विहितस्ते-खया पुरा - पूर्वं दवाग्निभयभीत हृदयेन अपगतानि तृणानि तेषामेव च प्रदेशामूलादयोऽवयवा वृक्षाश्च यस्मात्सोऽपगततृणप्रदेश वृक्षः कोऽसौ ?-वृक्षोदेश:- वृक्षप्रधानो भूमेरेकदेशो रूक्षोदेशो वा, किमर्थ :दवाभिसवाणकारणार्थं दवाभिसत्राणहेतुरिदं भवत्वित्येतदर्थं तथा येनैव-यस्यामेव दिशि मण्डलं तेनैव तत्रैव प्रधारितवान् गमनाय कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्ययमे को गमः । यत् पुनः 'तए णं तुमं मेहा! अण्णया कयाई कमेण पंचसु' इत्यादि दृश्यते तद्गमान्तरं मन्यामहे, तच्च एवं द्रष्टव्यं 'दुचंपि मंडलघायं करेसि जाव सुहंसुहणं विहरसि, तए णं तुमं मेहा अनया कयाद पंचसु उऊसु अइकंतेसु' इत्यादि, यावत् 'जेणेव मण्डले तेणेव पहारेत्थ गमणाए 'ति, सिंहादयः प्रतीताः नवरं बुका-वरुक्षाः द्वीपिकाः- चित्रकाः अच्छति-रिक्षाः तरच्छा-लोकप्रसिद्धाः परासराः-शरमा शृगालविरालशु
Education Internation
मेघकुमारस्य पूर्वभवा:
For Parts On
~ 149~