________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
साधर्म- कथानम्.
प्रत
सूत्रांक
॥६९
[२७]
करेणूना ताभिर्वा विविधा 'दिन्न'त्ति दत्ताः कजप्रसवैः-पद्मकुसुमैर्घाता:-प्रहारा येषु यस्य वा स तथा 'वणरेणुविविहदिन्न- उत्क्षिप्तकयर्पसुघाओ'त्ति पाठान्तरे तु वनरेणवो-वनपांशवो विविध-अनेकधा 'दिन'त्ति दत्ता दिक्ष्वात्मनि च क्रीडापरतया क्षिप्ता येन||ज्ञाते मे| स तथा, तथा कीडयैव कृताः पांशुधाता येन स तथा, ततः पदद्वयस्य कर्मधारयः, 'तुमं ति त्वं, तथा कुसुमैः कृतानि यानि धपूर्वभवोचामरवत्कणेपूराणि तैः परिमण्डितोऽभिरामश्च यः स तथा, कचित् 'उउयकुसुमति पाठः, तत्र ऋतुजकुसुमेरिति व्याख्येयं, दितिः सू. तथा मदवशेन विकसन्ति कटतटानि-गण्डतटानि क्लिन्नानि-आकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनित
२७ | गन्धः-मनोज्ञ कृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा-परिपूर्णा जनिता शोभा यस्य स तथा, काले किंभूते ?-11 दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोपिता:-नीरसीकृताः तरुवराः श्रीधरा:-शोभावन्तो येन परिशोषिता वा तरुवराणां
श्रीः-संपद्धरायां-भुवि वा येन, पाठान्तरे परिशोषितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र, | भृङ्गाराणां-पक्षिविशेषाणां रुवता-वं कुर्वतां भैरवो-भीमो वः-शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठवणकच-1 वराण्युद्धतानि-उत्पाटितानि येन स तथा स चासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं व्याप्तं नभस्तल-व्योम ‘पडुम-18 माणे'त्ति पडुसादुपतापकारि यस्मिन् , पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र || बातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैोषिता-जातदोषा दूषिता वा भ्रमन्तो ॥६९। विविधा ये श्वापदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तमाने दारुणे ग्रीष्मे, केनेत्याह-मारुतवशेन यः प्रसर:-प्रसरणं तेन प्रस्तो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः, अभ्यधिक।
अनुक्रम [३७]
मेघकुमारस्य पूर्वभवा:
~148~