________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम्
प्रत
सूत्रांक
॥६७॥
[२७]
थाश्रयेषु सङ्गमेषु च-नदीमीलकेषु वापीषु च-चतुरखासु पुष्करिणीषु च-वर्तुलासु पुष्करवतीषु वा दीर्घिकासु च-ऋजुसा- उत्क्षिप्तरिणीषु गुंजालिकासु च-वक्रसारिणीषु सरस्सु च-जलाशयविशेषेषु सरपत्रिकासु च-सरसा पद्धतिषु सर सर पत्रिकासु च-यास ज्ञाते मेसरपतिषु एकमात्सरसोऽन्यसिन्नन्यसादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीय- पूर्वभवोतृणानि च यस भोग्यतया स तथा, निर्भयः शूरखात् , निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः, सुखसुखेन-अकृच्छ्रेण । पाउसे त्यादि, दितिःसू, प्रावृद्-आषाढश्रावणौ वर्षारात्रो-भाद्रपदाश्वयुजौ शरत्-कार्चिकमार्गशीर्षों हेमन्तः-पोषमाघौ वसन्तः-फाल्गुनचैत्रौ एतेषु | पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे ति ज्येष्ठमासे पादपघर्षणसमुत्थितेन शुष्कतृणपत्रलक्षणं कचबरं मारुतश्च तयोः संयोगेन दीप्तो यः स तथा तेन 'महाभयंकरेण अतिभयकारिणा 'हतबहेन अग्निना यो जनित इति हृदयस्थं, 'वनदवो. बनामिः, तस्स ज्वालाभिः संप्रदीप्ता येते तथा तेषु च बनान्तेषु सत्सु अथवा 'पायवर्घससमुद्विएण'मित्यादिषु णकाराणां वाक्या-IST लङ्कारार्थवात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलामु दिक्षु, तथा महावायुवेगेन संघट्टितेषु छिन्नज्वालेषु-त्रुटित-IN ज्वालासमूहेषु आपतत्सु-सर्वतः संपतत्सु तथा 'पोल्लरुक्खेसु'त्ति शुषिरवृक्षेषु अन्तरन्त:-मध्ये मध्ये ध्मायमानेषु-दह्यमानेषु तथा मृतैर्मेगादिभिः कुथिता:-कोथमुपनीता विनष्टा:-विगतस्वभावाः किमिणकहमति कमिवत्कर्दमाः नदीनां विचर-10 काणां च क्षीणपानीयाः अन्ता:-पर्यन्ता येषु, कचित् 'किमवत्ति' पाठः तत्र मृतैः कुथिताः विनष्टकृमिकाः कर्दमाः-नदीवि- ॥६७ ॥ दरकलक्षणाः क्षीणा जलक्षयास्पानीयान्ता-जलाशया येषु ते तथा तेषु बनान्तेषु वनविभागेषु सत्सु, तथा भृङ्गारकाणां-1 पक्षिविशेषाणां दीनः क्रन्दितरवो येषु ते तथा तेषु बनान्तेष्विति वर्तते, तथा खरपरुष-अतिकर्कशमनिष्ट रिष्ठाना-काकानां च्या
अनुक्रम [३७]
मेघकुमारस्य पूर्वभवा:
~144