SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७] तथा पाण्डुरा:-शुक्लाः सुविशुद्धाः-निर्मलाः स्निग्धाः-कान्ता निरुपहताः स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा. तत्र त्वं हे मेघ! बहुभिहस्त्यादिभिः सार्द्ध संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिन:-परिपूर्णप्रमाणाः लोट्टका:-कुमारकावस्थाः कलभाः-बालकावस्थाः हस्तिसहस्रस्य नायका-प्रधानः न्यायको वा-देशको हितमागादेः प्राकर्षीप्राकर्षको अग्रगामी प्रस्थापको-विविधकार्येषु प्रवर्तको यूथपति:--तत्स्वामी वृन्दपरिषद्धका-तद्वृद्धिकारकः 'सई पललिए'ति । सदा प्रललित:-प्रक्रीडितः कन्दर्परति:-केलिप्रियः मोहनशीलो-निधुवनप्रियः अवितृप्तो-मोहने एवानुपरतवान्छा, तथा सामान्येन कामभोगेऽतृषितः गिरिषु च-पर्वतेषु दरीषु च-कन्दरविशेषेषु कुहरेषु च-पर्वतान्तरालेषु कन्दरामु च-गुहासु उज्झरेषु च-उदकस्य प्रपातेषु निझरेषु च स्यन्दनेषु विदरेषु च-क्षुद्रनद्याकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु वा गासु च-प्रतीतासु पल्बलेषु च-प्रहादनशीलेषु चिल्ललेषु च-चिक्खिल्लमिश्रेषु कटकेषु च-पर्वततटेषु कटकपल्वलेषु-पर्वततटब्यस्थितजलाशयवि| शेषेषु तटीषु च-नद्यादीनां तटेषु वितटीषु च-तास्वेव विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते, टङ्केषु च-एक| दिशि छिन्नेषु पर्वतेषु कुटकेषु च अधोविस्तीर्णधूपरि संकीर्णेषु वृत्तपर्वतेषु हस्त्यादिवन्धनस्थानेषु वा शिखरेषु च-पर्वतोपरिवर्चिकूटेषु प्रारमारेषु च-इंपदवनतपर्वतभागेषु मश्चेषु च-स्तम्भन्यस्तफलकमयेषु नबादिलानार्थेषु मालेषु च-श्वापदादिरक्षार्थपुर तद्विशेषेष्वेव मश्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु बनविशेषेषु अथवा यत्परतः पर्वतोष्टवी वा भवति तानि काननानि जीर्णवृक्षाणि वा तेष वनेषु च-एकजातीयवृक्षेषु चनखण्डेषु च अनेकजाती-TRI यवृशेषु वनराजीषु च-एकानेकजातीयवृक्षाणां पटिषु नदीषु च-प्रतीतासु नदीकक्षेषु च तद्गहनेषु यूथेषु च वानरादियू अनुक्रम [३७] मेघकुमारस्य पूर्वभवा: ~143
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy