SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२७] दीप अनुक्रम [३७] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) श्रुतस्कन्ध: [१] ---------- अध्ययनं [१], मूलं [२७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ६६ ॥ 'हाइ' हे मेघ इति एवमभिलाप्य महावीरस्तमवादीत् । 'से णूण मित्यादि, अथ नूनं निश्चितं मेघ ! अस्ति एषोऽर्थः ?, 'हंते 'ति कोमलामन्त्रणे अस्त्येपोऽर्थ इति मेघेनोत्तरमदायि, वनचरकैः शचरादिभिः, 'संखे'त्यादि विशेषणं प्रागिव सत्तुस्सेहे - सप्तहस्तोच्छ्रितः, नवायतो-नवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे सप्ताङ्गानि - पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः - अविषमगात्रः सुसंस्थितो विशिष्टसंस्थानः पाठान्तरेण सौम्यसम्मितः तत्र सोम्यः - अरौद्राकारो नीरोगो वा सम्मितः - प्रमाणोपेताङ्गः, पुरतः - अग्रतः उदग्रः - उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानि-स्कन्धादीनि यस्य स तथा पृष्ठतः पथाद्भागे बराह इव शूकर इव वराहः अवनतलात्, अजि काया इवोन्नतखात् कुक्षी यस्य स तथा अच्छिद्रकुक्षी मांसलतात् अलम्बकुक्षिरपलक्षणवियोगात् पलम्बलंबोयराहरकरेति-प्रलम्बं चलम्बौ च क्रमेणोदरं च जठरमधरकरौ च - ओष्ठहस्तौ यस्य स तथा पाठान्तरे []लम्बी लम्बोदरस्येवगणपतेरिव अधरकरों यस्य स तथा धनुःपृष्ठाकृति - आरोपितज्यधनुराकारं विशिष्ट प्रधानं पृष्ठ यस्य स तथा आलीनानिसुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि वृत्तानि पीवराणि उपचितानि गात्राणि - अङ्गानि अपराणि वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य "तथा, अथवा आलीनादिविशेषणं मात्रं- उरः अपरथ-पाद्भागो यस्य स तथा वाचनान्तरे विशेषणद्वयमिदं - अभ्युद्गता- उन्नता मुकुलमल्लिकेव- कोरकावस्थाविचक्किलकुसुमवद्भवलाय दन्ता यस्य सोऽभ्युद्भवमुकुलमल्लिकाघ| वलदन्तः आनामितं यच्चापं धनुस्तस्येव ललितं- विलासो यस्याः सा तथा सा च संवेल्लिता च संबेलन्ती सङ्कोचिता वा अग्रसुण्डा-सुण्डायं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्डः, आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुधारवः कूर्म्मवच्चरणा यस्य स | मेघकुमारस्य पूर्वभवा: For Pasta Use Only ~ 142 ~ १ उत्क्षिप्त ज्ञाते मेपूर्वभवोदितिः सू. २७ ॥ ६६ ॥ www.ra
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy