________________
आगम
(०६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम
[३७]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्ध: [१] ---------- अध्ययनं [१],
मूलं [२७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ६६ ॥
'हाइ' हे मेघ इति एवमभिलाप्य महावीरस्तमवादीत् । 'से णूण मित्यादि, अथ नूनं निश्चितं मेघ ! अस्ति एषोऽर्थः ?, 'हंते 'ति कोमलामन्त्रणे अस्त्येपोऽर्थ इति मेघेनोत्तरमदायि, वनचरकैः शचरादिभिः, 'संखे'त्यादि विशेषणं प्रागिव सत्तुस्सेहे - सप्तहस्तोच्छ्रितः, नवायतो-नवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे सप्ताङ्गानि - पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः - अविषमगात्रः सुसंस्थितो विशिष्टसंस्थानः पाठान्तरेण सौम्यसम्मितः तत्र सोम्यः - अरौद्राकारो नीरोगो वा सम्मितः - प्रमाणोपेताङ्गः, पुरतः - अग्रतः उदग्रः - उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानि-स्कन्धादीनि यस्य स तथा पृष्ठतः पथाद्भागे बराह इव शूकर इव वराहः अवनतलात्, अजि काया इवोन्नतखात् कुक्षी यस्य स तथा अच्छिद्रकुक्षी मांसलतात् अलम्बकुक्षिरपलक्षणवियोगात् पलम्बलंबोयराहरकरेति-प्रलम्बं चलम्बौ च क्रमेणोदरं च जठरमधरकरौ च - ओष्ठहस्तौ यस्य स तथा पाठान्तरे []लम्बी लम्बोदरस्येवगणपतेरिव अधरकरों यस्य स तथा धनुःपृष्ठाकृति - आरोपितज्यधनुराकारं विशिष्ट प्रधानं पृष्ठ यस्य स तथा आलीनानिसुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि वृत्तानि पीवराणि उपचितानि गात्राणि - अङ्गानि अपराणि वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य "तथा, अथवा आलीनादिविशेषणं मात्रं- उरः अपरथ-पाद्भागो यस्य स तथा वाचनान्तरे विशेषणद्वयमिदं - अभ्युद्गता- उन्नता मुकुलमल्लिकेव- कोरकावस्थाविचक्किलकुसुमवद्भवलाय दन्ता यस्य सोऽभ्युद्भवमुकुलमल्लिकाघ| वलदन्तः आनामितं यच्चापं धनुस्तस्येव ललितं- विलासो यस्याः सा तथा सा च संवेल्लिता च संबेलन्ती सङ्कोचिता वा अग्रसुण्डा-सुण्डायं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्डः, आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुधारवः कूर्म्मवच्चरणा यस्य स
| मेघकुमारस्य पूर्वभवा:
For Pasta Use Only
~ 142 ~
१ उत्क्षिप्त
ज्ञाते मेपूर्वभवोदितिः सू.
२७
॥ ६६ ॥
www.ra