________________
आगम
(०६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम [३७]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्ध: [१]
---------- अध्ययनं [3],
मूलं [२७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
तणं तुमं मेहा! गायं कंडुइता पुणरवि पायं पडिनिक्खमिस्सामित्तिकट्टु तं ससयं अणुपविद्धं पाससि २ पाणाणुकंपयाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपयाए सो पाए अंतरा चैव संधारिए, नो चेवणं णिक्खिते, तते गं तुमं मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते माणुस्साउए निबद्धे, तते णं से वणदवे अहातिजाति रातिंदियाई तं वर्ण शामेह २ निट्टिए उबरए वसंत विज्झाए या होत्था, तते णं ते बहवे सीहा य जाब चिल्लला य तं वणदवं निद्वियं जाव विज्झायं पाति २त्ता अग्निभयविप्यमुक्का तन्हाए य छुहाए य परन्भाहया समाणा मंडलातो पडिनिक्वमंति२ सव्वतो समता विप्पसरित्था, [तए णं ते बहवे हत्थि जाव छुहाए य परन्भाया समाणा तओ मंडलाओ पढिनिक्खमति २ दिसो दिसिं विप्पसरित्था, ] तए णं तुमं मेहा! जुने जराजज्जरिय देहे सिढिलवलितयापिणिद्धगत्ते दुगले किलते जुंजिए पिवासिते अत्थामे अबले अपरकमे अचकमणो वाखंडे वेगेण विप्पसरिस्सामित्तिकट्टु पाए पसारेमाणे बिज्जुहते विव रयतगिरिफमारे धरणितलंसि सङ्घगेहि य सन्निवइए, तते णं तब मेहा ! सरीरगंसि बेयणा पाउन्भूता उजला जाब दाहवकंतिए यावि विहरसि, तते गं तुम मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाई वेयणं वेएमाणे बिहरिता एवं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे वासे रायगिहे नयरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । (सूत्रं २७ )
Eucation internation
मेघकुमारस्य पूर्वभवा:
For Parts Only
~ 141 ~