SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म प्रत कथाङ्गम. उत्क्षिप्तज्ञाते मे घपूर्वभवो दितिः सू. २७ सूत्रांक [२७] दीप मारुयाइद्धनहयलदुमगणे पाउलियादारुणतरे तण्हावसदोसदूसियभमतविधिहसावयसमाउले भीमदरिसणिज्जे बहते दारुणंमि गिम्हे मारुतवसपसरपसरियवियंभिएणं अन्भहियभीमभेरवरवप्पगारेणं महधारापडियसित्तउद्धायमाणधगधगधगतसहु एणं दित्ततरसफुलिंगेणं धूममालाजलेणं सावयसयंतकरणेणं अब्भहियवणदयेणं जालालोवियनिरुद्धधर्मधकारभीयो आयवालोयमहंततुंबड्यपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभर्यतदित्तनयणो वेगेण महामेहोव पवणोल्लियमहल्लरूषो जेणेव कओ ते पुरा दबग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोद्देसो दवग्गिसंताणकारणट्ठाए जेणेव मंडले तेणेव पहारेल्थ गमणाए, एको ताव एस गमो । तते णं तुम मेहा! अन्नया कदाई कमेणं पंचसु ऊउसु समतिफतेसु गिम्हकालसमयंसि जेट्ठामूले मासे पायवसंघससमुट्टिएणं जाव संबटिएसु मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पलायमाणेसु तेहिं बहहिं हस्थीहि य सद्धिं जेणेव मंडले तेणेच पहारेथ गमणाए, तस्थ णं अण्णे बहवे सीहा य बग्घा य विगया दीविया अच्छा य तरच्छा य पारासरा य सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुचपविट्ठा' अग्गिभयविहुया एगयाओ बिलधम्मेणं चिट्ठति, तए णं तुम मेहा! जेणेव से मंडले तेणेव उवागच्छसि २त्ता तेहिं बहहिं सीहेहिं जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्ठसि, तते णं तुम मेहा! पाएणं गतं कंडहस्सामीतिकट्ठ पाए उक्खित्ते तंसिं च णं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिज्जमणे २ ससए अणुपबिढे । अनुक्रम [३७] ReceneReme "6५॥ मेघकुमारस्य पूर्वभवा: ~140
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy