________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२६,२६-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्मकथाङ्गम.
सूत्रांक
उत्क्षिप्तज्ञाते मेपूर्वभवोदितिः सू.
[२६,
२६R]
दीप अनुक्रम [३५,३६]
शेषेण दुःखार्त-दुःखपीडितं वशात-विकल्पवशमुपगतं यन्मानसं तद्गतः प्राप्तो यः स तथा, निरयप्रतिरूपिकां च-नरकसरशी दुःखसाधर्म्यात् ता रजनी क्षपयति-गमयति ।
तते णं मेहाति समणे भगवं महावीरे मेहं कुमार एवं वदासी-से गुणं तुम मेहा ! राओ पुषरतावरत्तकालसमयंसि समणेहि निग्गंथेहि वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएमि मुहुत्तमवि अच्छि निमिलावेत्तए, तते णं तुभं मेहा! इमे एयारूवे अन्भस्थिए०समुपजित्था-जया णं अहं अगा. रमझे बसामि तया णं मम समणा निग्गंथा आढायति जाच परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पचयामि तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदत्तरं च णं समणा निग्गंधा राओ अप्पेगतिया वायणाए जाच पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कलं पाउप्पभायाए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे आवसित्तएत्तिक? एवं संपेहेसि २ अहदुहवसहमाणसे जाव रयणी खवेसिरजेणामेव अहं तेणामेव हवमागए, से गूणं मेहा! एस अत्थे समढे ?, हंता अत्थे समढे, एवं खलु मेहा ! तुम इओ तच्चे अईए भवग्गहणे वेयङगिरिपायमूले वणपरेहि णिवत्तियणामधेजे सेते संखदलउज्जलविमलनिम्मलदहियणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिहिए सोमे समिए सुरूवे पुरतो उदग्गे समूसियसिरे सुहासणे पिट्टओ वराहे अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे घणुपट्टागिइविसिट्ट
sasaare
॥६२॥
मेघकुमारस्य पूर्वभवा:
~134