________________
आगम
(०६)
प्रत सूत्रांक
[२६,
दीप अनुक्रम [३५,३६]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [१],
मूलं [२६,२६-R]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
दिदोषरहितमित्यर्थः भाषितव्यं हितमितमधुरादिविशेषणतः एवमुत्थायोत्थाय प्रमादनिद्राव्यपोहेन विबुद्ध्य २ प्राणादिषु विषयेषु संयमो-रक्षा तेन संयंतव्यम् - संयतितव्यमिति, तत्र - "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पृश्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ।। १ ।।" किंबहुना ? - अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एव कार्य इत्यर्थः । प्रत्यपराह्नकालसमयो-विकालः, 'अहाराइणियाए'त्ति यथारत्नाधिकतया यथाज्येष्ठमित्यर्थः, शय्या - शयनं तदर्थं संस्तारकभूमयः अथवा शय्यायां वसतौ संस्तारकाः शय्यासंस्तारकाः, वाचनायै वाचनार्थं धर्मार्थमनुयोगस्य - व्याख्यानस्य चिन्ता धम्मनुयोगस्य वा-धर्मव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तचालयादिति गम्यते, 'ओलंडिंति'त्ति उल्लङ्घयति 'पोलंडेन्ति त्ति प्रकर्षेण द्विनिर्वोल्लघयंतीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वा-तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । 'एवंमहालियं च णं स्यणिन्ति इतिमहतीं च रजनीं यावदिति शेषः, मेघकुमारो 'नो संचाएति'ति न शक्नोति क्षणमप्यक्षि निमीलयितुं निद्राकरणायेति, आध्यात्मिकः- आत्मविषयचिन्तित ः- सरणरूपः प्रार्थितः - अभिलाषात्मकः मनोगतः - मनस्यैव वर्तते यो न बहिः स तथा सङ्कल्पो-विकल्पः समुत्पन्नः आगारमध्ये - गेहमध्ये वसामि - अधितिष्ठामि, पाठान्तरतो अगारमध्ये आवसामि, 'आढति' आद्रियन्ते 'परिजानन्ति' यदुतायमेवंविध इति 'सकारयति सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः 'सन्मानयन्ति' उचितप्रतिपत्तिकरणेन, अर्थान-जीवादीन हेतून् तद्गमकानन्वयव्यतिरेकलक्षणान् प्रश्नान्पर्यनुयोगान् कारणानि उपपत्तिमात्राणि व्याकरणानि परेण प्रश्ने कृते उत्तराणीत्यर्थः, आख्यान्ति-ईषत् संलपन्ति-मुहुर्मुहुः, 'अदुत्तरं च णं'ति अथवा परं 'एवं संपेहेइ'त्ति संप्रेक्षते-पर्यालोचयति 'अट्टदुहहवसहमाणसगए ति आर्त्तेन-ध्यानवि
Eucation Internationa
मेघकुमारस्य दीक्षा एवं शिक्षा
For Parts Only
~ 133 ~